________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी 129 या-प. बुधवार: मूलं अंबुपंशननारका ईशआर्द्र-विधिसमभिजित्चबारिभानि दशद्दितिथ्यः दशमी षष्ठीहितायास्तिस्त्रस्तिथकरतेपसेकंकुलाकुलसंज्ञाःस्फः अथपूर्वास्तिस्त्र अधिनापुष्यमघाइंदुर्ग गकर्णश्रवण दहन कृत्तिकाहीशंविशारवाज्येष्ठाचित्राएनानिडादशभानिशकमोमवारो मष्टिं दवेदौर्मितादादश्यष्टमाचतुर्दशीचतुसिंज्ञाश्चतस्रस्तिथयः प्रत्येकंकुलसंज्ञकाःस्युःफलमाह यायाति अकुलसंज्ञकेतिथिवारनक्षत्रवारगणे समरेयुद्धमारंसतियायीराजाजयीस्यात्यदिकुल संज्ञकेतिथिनक्षत्रेवारगणेसतिस्थायीराजातहज्जयीस्यात् कुलाकुलेसंज्ञकेतिथिवारनक्षत्रगणेयु सूर्येदुमंदगुरवश्चकुलाकुलज्ञोमूलांबुपेशविधि दशहितिथ्यः 16 पूर्वाश्चाज्यमदुकर्णदहनहीशेद्रचित्रास्तथाशुकारोकुलसंज्ञकाश्चतिथयों कोष्टंद्रवेदैर्मितान्यायास्याद्कुलेजयाचसमरेस्थायीचंतकुलेसंधिःस्यादु भयो: कुलाकुलगुणेभूमीशयोर्युध्यतो:१० स्युर्धर्मेद्रपुष्यारंगवसलपॅ हाशमेवाण्यथार्थेयाम्योजांधीदकर्णादितिपितृपवनोडुन्यथोभानिकामे ध्यतोर्युदं कुर्वतो भूमीशयोराज्ञोःपरस्परंसंधिःस्यात् 16 17 अथपथिराहुचक्रस्रग्धरयाह स्युर्धर्मेर ति अश्विनीपष्याश्लेषाधनिष्ठाशततारकाविशारखानराधारख्यानिमानिधर्मेधर्मस्थानेलेरव्यानि अथ भरणीपूर्वाभाद्रपदाज्येष्ठाश्रवणपुनर्वसूमधास्वात्यारव्यानिमानिअर्थेस्फः अथकृत्तिकार्टोत्तराभाद For Private And Personal Use Only