________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सादि रा.प. मेषलग्नस्थितेसति अद्वितीयोयोगः अथवा धानलग्नाद्दशमेसप्तमेवाभीमेसतियोगस्यमेनन् || || अथवाजेचंदेषष्ठतुनायैकादशस्थानस्थेसतियोगत्रयमेतत् अथवाषायेरवौसूर्येसतियोगत्रय |मेनन एवं विधेलम्मेयोजाताग्निरग्निहोत्रकर्ताभुवनिश्चयेनयजतिज्योतिशेमादियागंकरोनात्वर्थक इतिश्रीदेवज्ञानसनवज्ञरामविरचितायावहतमुहूर्तचितामणिटीकायांपमिनाक्षायामग्न्याधान पकरणंनवमंसमाप्तम् 9 अथराजाभिषेकप्रकरणंव्यारयायते तरकालादिमिंदवज्जयाह षट्याये रचीवास्याज्जानाग्निर्यजतिझवम् 3 इनिमुहूर्तचिंता मणौ अग्न्याधानप्रकरणनवमंसमाप्तम् 97 5 अथ राजाभिषेकपकरणमारंभः राजाभिषेक शुभउत्तरायणेगुर्विदुशुकै रुदितैर्बलान्विनैः मौमार्कलग्नेशदशेशजन्मपै!चैत्ररिक्तानिशामलि म्लुच 1 राजाभिषेकइति उत्तरायणगतेसूर्येसाततथागुर्विदलकै रहस्पनिचंद | दिन सहि तथागौमापिसिौ लग्नेशोजन्मलग्नेश-दशेशोवर्तमानजातकीयमहादशांनदेशयोः स्वामिनो जन्मपोजन्मराशिस्वामा एतैर्बलान्विन उच्चस्वगृहादिगृहस्थीसहि राजाभिषेक शाक्तः नोचैत्रनि चैत्रमासः रिक्ताः 49 14 आरोगोमः निशाराधिएमालम्लुचोधिमास एषुराजाभिषेकोनो / 123 कार्यः कुत्राचनमोमवारउक्तःससेनापत्यभिपेकपरोजेयः गौमस्यसेनापतिलान् गोविपराज्यपितृकर्म||| For Private And Personal Use Only