________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यर्थ अपरैर्बुधवारेपिनेष्ट स्थान महेंदवनमाज्येष्ठेपनिज्येष्ठमिजिविवाहतोविवाहा नंतरंभादिमेज्येष्ठेभगृहेस्थितावधू पतिज्येष्ठहति आदिमेऽधिपतिभरिहति आदिमेशुचावा पाढेश्व भर्तजननीहंति आदिमेसहस्येपोषेश्वसुरंभर्तुः पितरंहति आदिमेक्षयेक्षयमासेभर्तगृहे | निष्ठनातनुंनिजंशरारंहनिधियतइत्यर्थमथाआदिमेमधौचैत्रेतातगृहेपिटगृहेतिष्ठतितापितर हिंतिइत्यर्थः यदिपित्राद्यभावःमाहितन्मासि तत्रगृहावस्थितौसत्यामपिनकोपिदोषइत्यर्थः नभयं तेषामभावस्त्यत्त ज्योतिर्मिबंधे विवाहात्यथमेपोषेआपाटेचाधिमासकेनसामगृहनिष्ठेच्चैत्रेतात. ज्येष्ठेपानज्येष्ठमथाधिकेपतिहत्यादिमेभर्तृगृहेवधूःशुचौ च सहस्येच शुरंक्षयेननुंतातंमधौतानगृहे विवाहन निमुहूर्नचिंतामणौक भूबनेपाकरणसभामा 5 5 अहिराममनपकस्मकार ओवरेदयौनहायनेघटालिमेषगरवौरवाज्यभुद्धियोगनःशुभग्रहस्यवा सरे गृहपिच आपाटोज्येष्ठोपलक्षक इलियडूमिगोपनिमारायांनभूमनेसणार सामगंसगााम्- अबहिरागमनपसरपंध्यारव्यापते नेत्रवपूमवेशानंतरंपराउत्सपिनगृहंगामा गावच्या पुनर्भगृहेमवेदो हिरागमनशब्दसायलाहमियोमरउंदसाह चरेदितिः अथानंता For Private And Personal Use Only