________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यादि भापकर्तरीसमाहारंइंडेकवचनम् निथ्यक्षवारोथिनंदुष्टयोगनिथिनक्षत्रवारे कसो थिन मुत्पन्नंदुष्टयोगम् यथा निथिनक्षत्रोत्सार्पद्वादश्यांवैश्वमादिमरत्यासितिथिवारोद्भवंसूर्येशपंचे सादिनक्षत्रवारोड्याम्यखाष्ट्रमित्यादि निथिनक्षत्रचारोवंहस्साईपंचमीतियावित्याक्दुिष्टयोगम् | अर्धयामकुलिकाद्यान्चारदोषानपिखादिशब्देनदुर्मुहूर्नादिकंच - क्रूराकानविमुक्तभंकरग्रहेणयुत्ता अंकूरविमुक्तसंचयहणपस्मिन्नक्षत्रेचंद्रसूर्योपरागोजानस्तचरस्यगंतव्यभनषेधौसाना विधि धोत्पातादिव्यमीमांतरिक्षासहनाम्लन्मासप त्याज्यम् एवंग्रहणेनक्षत्रमपि केतुहनभम्केतुना कुराकांतावमुक्तमयहणप्रयत्क्रूरगनव्यभवेधासातहतंचकेतुहनमं सध्योदिनभनथानरचयह भिन्नयुद्धगतभंसानिमान्संयजेद्दाहेश भकर्मसुयहकृतानलग्नस्यदोषानपि 110 प्रतिमुचिता विवाहपकरणष समासम् . धूमनस्पर्शनैश्चयन्नक्षत्रहन्भनेननसत्रांन| रेपिदोष संध्योदितमंसूर्यास्तकालेयन्नक्षत्रस्यक्षितिजउदेयंतसूर्यनक्षत्राच्चतुर्दशनक्षत्रमित्या सहच्चग्रहभिन्नयुद्धगतबहेणमेदिनयहयुद्धगतंवषण्मासंनिषिद्धम्क्षयायहकृतानमग्नस्पटी पानथ्ययेशनिःखेपनिजइत्यादिकानसग्नसंबंधिदोषान्संत्यजेत् मूलवास्यानिपूर्वमेवलिस्सिनानि | 11. इनमुहूर्नचिनामणोपमिताक्षरायांविवाहपकरणंसमाप्तम् 6 5 5 5 For Private And Personal Use Only