________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी 117 हेचयोजयेत् भूपालवल्लभे विप्रेषयटिकालाभेदानव्यंगोरजंबुधैः संकाणेगोरजःशस्तंपरषुरितयं | विषशुभम घटिकालग्नाभावकार्यविषैस्तुगोस्नोलग्नमिति महादोषान्यरित्यज्यमोत्तानुधिष्यादिकेफुल कारयेहोरजोयावत्तावल्लग्नेशुभावहामिति दैवज्ञमनोहरे कुलिकंकांतिसाम्यंचमूषिष्टाष्टगःशशी. पंचगोधूलिकेत्याज्याअन्यदोषाःशभावहारति तत्रगोधूलिकाल: केशवाणोक्तः अत्रोभयत्रपरिका दलमिष्टमाहुरिति केचित्तु यावदिनांतनिशिपश्चिमायांपश्येत्तृतीयंरविबिभागम् तस्मात्परंनाडिक युग्ममेकेगोधूलिकालंमुनयोवदंतीनि अन्धगोधूलिभेदंजलधरमालाछंदसाह पिंडीभूतभनि मास्यामक्षनचतिधिकरणनैवलग्नस्यचिंतानोवावारीनचलवविधिों मुहूर्तस्यचर्चा नेवायोगोनचमृतिभवननेवजामित्रदोषोगोधूलि:सा मुनिभिरुदितासर्वकार्येषुशरता पिंडीभूतेदिनकृतिहमस्या दर्धास्तेतपसमयेगोधूलि: संपूर्णानेजलधरमौलाकालेधायोज्यास कलशुभकायोदो पक्ष हेमंतौशीतकालेमार्गादिमासचतुष्टयेदिनकृतिसूर्येपिंडीभूतेगोलकसदृशेसंध्यायांनीहारातृतलेननिःप्रत्यर्थः तस्मिन्समयेगोधूलि या तथातपसमा येउष्णकालेचैत्रादिमासचतुष्टयर्धास्तेभबिस्यदृश्यलेगोधूलि जलधरामैपास्तेषांमालासमूहस्स। || 117 स्योत्पादकेवर्षाकालेपावणादिमासचतुष्टयेसूर्येसंपूर्णास्ते दर्शनंयस्यतादृशेसतिगोधूलि जलधरमा For Private And Personal Use Only