________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी 113 शेषस्पष्टम् वसिष्ठः तुलाचनिकश्चैवदिवसेबधिरौनथा धनुश्चमकरश्चैवधिरौनिशिकानि-विम तौ मेषोरषोमृगेंदशदिवसांधाःपकार्निना-न्युकर्करकन्याभराचावंधाःमकीर्तिताः कुंभमानीचा पंगूढोदिवाराचौयथाक्रमंदनि अनेननस्मिन्काले धादिलग्नानिवानीत्यर्थ अथकेचिन्मनं आह बधिराधन्वाति स्पष्टार्थम् 2 अथैषांपयोजनंसापवादमहर्षिण्याह दारियमिति पग्वंगेपर लग्ने अन्यस्पष्टम् 3 अथविहिननवांशाभित्रदाउंदसाहकार्मुकेति युग्मंमिथनएषांनवांशाःझ कन्यान्युकर्कटकानिशांवादिनेघटोयोनिशिपंगुसंज्ञः बधिराधन्वितुला लयोपराण्हेमिथुनंकर्कटकोंगनानिशांधार दिवसाधाहरिगोकियास्तुकुझाम गकुमातिमभानिसंध्ययोहि 2 दारिचंबधिरतनोदिवांधलग्नेवैधव्यशि शुमरणनिशांधलग्ने पुग्वंगेनिखिलधनान्निाशमापुःसर्वाधिपएरुदृष्टि भिर्नदोषः०३ कार्मुकतौलिककन्यायुग्मलवेझषगेवा यहि भवेदुपयामस हिंसनीखलकन्या 4 पगेवा माननवांशोषिकल्पेनवाशब्दएकीयमनसूचनार्थ ए घंशेषुयहिउपयामोविवाहोमवेत्तहिकन्यासतीपतिबनाभवेत् 4 अथविहितनवांशेकषि निषेभंगाछंदसाह अत्यनवांशेनि विहितनवांशेधपियथामेषलग्नेधनुर्नवमांशांतिमारत्येवंचि | 113 धेविषयेकाचनकन्यानपरिणेयानविवाह्या परंतुवर्गोत्तममंतिमनवांशहित्वातत्र विवाहउचितएका For Private And Personal Use Only