________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्स्येनानिपातितस्यात् 5 अथकांनिसाम्यापरपर्यायमहापानदोषंशासिन्याह पंचास्यनि-पंचास्यानो सिंहमेपो अन्येषसिहरा एषुराशिषुपाठक्रमेणयुक्रमेणावस्थितयोअंदभान्चोकांनिसाम्यनिरुतानन्य गलेषुनोशभंस्थान अनेनकांनिसाम्पसंभवमासूचिनम्तदानयनंसूर्यसिद्धांतादामविनोदादास्पष्टी ज्ञेयम् / अथवारदोषंसबोधमिंद्रवजयाह व्याघानेति अंत्योवेनि यस्मिन्दिनेव्याघानादिके |विरुदेदुष्टेयोगेसति अादनक्षत्राच्छशाचंद्रो भिजिसमेनोविषमेविषमसंख्याकेग्नक्षत्रस्याचदा साधुराख्योदोषः स्यानस्यदासमेस्यात्तदानदोषरसः एकार्गलोदृष्टिपाताभिजिदहिनानिदैनिक भंतेयन्नक्षत्रपातेननिपातितंतत्स्यात् 60 पंचास्याजोगोमृगौतौलिकुंभौ कन्यामानौकर्यलीचापयुग्मे तवान्योन्यचंद्रभान्दोर्निरतंकांते साम्यनोशुभमंगलेषु 61 व्याघातगंडव्यतिपातपूर्वभूलांत्यवज्जेपरिघातिगंडे यो गेविरुदेखभिजिसमेतरवार्जूरमाहिषमेशशीचेत् 69 शराष्टदिशक नगानित्यस्तिथितिश्चपकृतश्चपच श्यपेनात्राभिजिगणनानिषिद्धा केशवार्क विविक्रमादिभिरंगारुतिउभयवचनमामाण्याहिकल्पः 63 अयोपयहदोषमुपेंद्रवज्जयाह शराष्टेतिसूर्यभनःसूर्याकांननक्षत्रादजनाराः चंदनक्षत्राणिपंचाष्टदशचतुर्दशसप्तकोनविंशनि पंचदशाणा दशैकविंशतिहाविंशनित्रयोविंशतिचतुर्विंशतिपंचविंशतिसंरख्याका ओत्स्युलदाउपयहोपनामका For Private And Personal Use Only