________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथनिंशांशदेकाणांचवसननिलकेनाह शुक्रति समराशिमध्येक्रमेणपथमतः पंचांशानांशुकःसामान शैलांशानांसप्तानांबुधावलोऽष्टानागुरुगननःपंचानांशनिः ननःपंचानांभोमः विषमभेतुअस्मासमरा शेर्विपरीनंज्ञेयम् प्रथमतःपंचानांभोमा तनःपंचानांशनि तनोटानांजानतःसमांशानांबुमाननापंच शानांशुका अयंत्रिंशांशकसंजः देषाणकाइनि अस्यप्रमाणदशांशा नवप्रथमदशांशापयमोदेकाण सपथमस्यस्वाधीशस्यभनोदशांशाःविंशतिभागपर्यंत द्वितीयोदेसाणासस्वराशित पंचमराशीश्वरस्या ननोविंशनिविभागानंतरंदशांशास्सनीयोदेकाण सासराशेर्नवमाधीश्वरस्पयया मेषेपथमदेशाणो शुक्रज्ञजीवशानभूतनयस्यबाणा शैलाष्टपंचविशिरवाःसमराशिमध्ये शांशकोविषमविपरीतमस्माद्रेकाणकाःपथमपंचनवाधिपानाम् 1 स्या ादशांशइहराशितएवगेहंहोराथहकनवमांशकसूर्यभागा: भौमस्य हितायःसूर्यस्य तृनायोयुरोरिति / अथद्वादशांशंषवर्गोपसंहास्मफलंक्संतानलो। माह स्याहादशांशति इहषड्वर्गद्वादशांश:राशिनःसराशेरेवसार्धभागड्यात्मकोज्ञेयः मेषस्यमेषा || दिपस्यवृषादिः इत्यर्थः गेहं होरा हानवमांश हादशांशा निंशांश इमेषड्वर्गाकथिता-एतेवर्गाः || सौम्पयहाणांरेवनितदाशनम् पापानांचेदशामियाश्चेदधिकवर्गसदृशंफलम् अत्रनारादिभिरे || कविंशनिमहादोषाउत्ताः यथा पंचांग हिरहितोमेषस्वायः प्रकीर्तितः उदयाससहिरहिनोद्वितीय सूर For Private And Personal Use Only