________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी 101 -- - कालमृत्कदा एपयोगोन्यदेशेषअपमृत्कफलपदः पंचनाडीसमायोगःपांचालेकालदंडदः इतरत्रसमा धि-नयोगोदुःखदारियदोषहन् विनाड्यांतुसमायोगःसर्वत्रानिष्टकारकरति आवश्यकलेसुरुः दोषापनु नयेनाड्यांमृत्युंजयजपादिकम् विधायबाह्मणांश्चैवतर्पयेत्कांचनादिना-हिरण्मयोदक्षिणांचदद्या वर्णादिकूटके गावोन्नवसनंहेमसर्वदोषापहारकमिति अन्य पदाष्टकेगोमिथुनंपदयाकांस्यंसरू प्यनवपंचमेपि चस्पंपदेयंकनकंचशत्यादिदिशेब्राह्मणतर्पणंचेनि 34 अथेद्रवनयापूर्वमध्याप रभागयोगानिभान्याह पौष्णेनि पौष्णादेवत्याःषड्भम् भानिजात्यभिप्रायमेकवचनम् पूर्वाईयोगी वास्वग्निव्यालवियोड्युगयुगमयोपौष्णुभूचापरास्याई पस्योरेकनाड्यापार णयनमसन्मध्यनाड्याहिमृत्कः 34 पौष्णेशशाकादंससूर्यनंदापूर्वार्धम ध्यापरभागयुग्मम् भत्तापियःप्राग्युजि स्त्रियास्यान्मध्यद्वयोःप्रेमपरेषि यात्रा निज्ञेयानि आदिवादशमध्यभागयोगानिज्ञेयानियेचारी निनवअपरभाग | योगानिजेयानि फलमाहा पियरति अयंभावः राज्ञामंतःपुरस्थस्त्रीसमागमेगणिकादिसमागमेवापूर्वी युजिनक्षत्रेसतिस्त्रीणांभाषिय मध्यभागयुजिभेपरस्परंधीतिर्भवेत् परेपरभागयुजिमेस्त्रीनृणांपिया | भवेदिनिएवंवधूवरयोर्नवसमागमेपिज्ञेयमिनिरत्नमालाटीकायांमहादेवेनोक्तम् भागमपि * अश्रमायस || 11 मनंवर्गकूटमार्ययाह अकस्टेति अवर्गोवर्गसंज्ञकः कुटुतुपुइनिपंचवर्गा: एकोयवर्गोन्पःशवर्गः एनम? For Private And Personal Use Only