________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बलित्वसरिखतेस्यात्तांबलित्वंचसरिखताचपथमाद्विवचनांतं पदम् बलिउच्चादिस्थानस्थितत्वेनसबल्य संसखितापरस्परमैत्रातेउपोचेभनक तथानाध्यक्ष नाडीनक्षत्रयोधाभायेसनिनथानाराशुद्धि वशेचसति राशिवशताभावेचराशिवश्यत्वेचसनिदुष्टाकूटकेपिविवाह शमोनिरुक्तः उबजगन्मोह नेवसिष्ठेन राशिनाथेविरुदेपिसबलावंशकाधिपोतन्मैत्रपिचकर्त्तव्यदंपत्यो सरवमिच्छनि अन्पच तस्मिन्नेवपकरणेवसिष्ठवाक्यम् राशिनाथेविरुद्धपिमित्रलेचांशनाथयो विग्रहंकारयेडामान्दंपत्यो सो रव्यवर्धनमिति अन्यच्चतस्मिन्नेवपकरणेवसिष्टवाक्येषु अन्यतरवाक्यानर्थक्यापत्तेरुपसंहारन्यायेनष वर्तते तेनाश्यवाक्यदयस्यभिन्नार्थत्वंवाच्यम् तत्रकस्यकोर्थरतिसंदेहेन्यूनार्थहिनीयवचनंकेवलयह अन्य:शपयोबालवसरिखतेनाड्यक्षौतथाताराशुद्धिवशेनराशिव शताभावनिरुक्ताबुधः 32 पैरापवादकंतल्यबलवान अंशनाथसबलखाभिधायम्म थमवचनम् उभयविरोधस्ययहरराशिवररूपस्यापवादकम् तेनराशिनाथविरुदत्यत्रराशीचनायोचा एतेषांसमाहारोराशिनायंतस्पिनराशिनाये तथाचायमर्थः राशीविरुदोषकाष्टकादिना नायौविरुदौड़ योरित्याकांक्षायाम् ययोः पकाष्टकादिविचारस्तयोरेवसन्निहितवान्ग्रहणंतयो समुचिनेसनिविवाह शम नन्वस्मिन्दाक्ये क्लिष्टव्याख्यानेकिमानम् उच्यते अंशनाथसबलत्वस्याधिककरणमेनचयुगप दुत्पन्नस्यदोषहे विध्यस्यराशिविरोधग्रहविरोधरूपस्यपरिहारकरूपमित्यवगम्यते अस्मिन्नपिपक्षेना For Private And Personal Use Only