SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्मेवरायसहोदरकन्यायमपिनदेयम्नपुत्रायमेकसौपदद्यात्तुकदाचनेतियसिष्ठोने नसहजसनो सोमर्धशतसतश्वसनौकताचसतेसरूपाणामेकशेषरत्येकशेष सनाचसुतौषमानस्त्रियेत्येकशेष सत्तौचसनाचसनेचसतौवेतिसताइनिकनैकशेषेणइंडेसुमानियेत्येकशेफ सहजायनेसनाचने सनाश्शेनिकर्मधारय तेषांसोदरघातृणांविवाह अब्दापण्मासमध्येनकार्यवाहइत्रूपलक्षणम्न नौकमातजयो.पुत्रयो कन्ययो समानसंस्कारोनकार्यइल पमनुः एकमातृजयोरेकवत्सरेपुरुषस्त्रियोल्मसमानांकियांकर्यान्मातृदेविधीयतामानक्रिया उनादिकाभिन्नमातृजयो समानक्रियाया नदोषः नारदः समानापिक्रिया कार्यामाभेदेनथैवच विवाहोदुहितुः कार्यानविवाहश्चतुर्दिनमिलन नमातुर्दुहितुर्विवाह समानक्रियायांयदिदिनचतुष्टयमध्येनकार्यरत्यर्थः वसिष्ठेनविशेषतः एकोदर प्रसूतानीनारकार्यत्रयंभवेनभिन्नोदरप्रसूतानानेनिशातानपोबीनइति चौलोपनयन विवाहरूका र्यत्रयम् आदौचोलेननोमौजीविवाहश्चशभमभानोदेबुधैरुक्तोमातुरेक्येनकाचिन एवंसनिधि मोदरमंगलमावश्यकलेगृहभेदात्एकगृहेआचार्यभेदाहाकार्यम् लमि हिशोभनंलेकगृहेनचेष्टंभु भंनुपश्चान्नमभिनिसा आवश्यकंशोधनमुत्सकोगहारेणवाचार्यविभेदनोवेशिमामलजानयोस्वयम पिनिषेधोनास्ति कस्मिन्वत्सरेचैववासरेमंडपतथा कर्त्तव्यंमंगलंस्वस्रोधात्रोर्यमलजानयोजनापि ज्येष्ठानुक्रमेणकार्यज्येष्ठानुक्रमस्तुगत्पिनिककमेणाचाच भागवनेतृतीयसंधेहिरण्याक्षहिरण्यक शिपूत्पत्तीजमजापति मतयोरकार्षीयःपातदेहायमयोरजायन संवहिरण्यकशिपुषिदु प्रजायनाहि For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy