________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्येष्ठशसाःशुभपदा मध्यमः कार्तिकोमार्गशीर्षावमिंदिना: परेकि तेषांमनेफाल्गुनोविहित इनितत्र मानसंक्रमणसमावेपिशुमा चैत्रोनिषिडम्मेिषसंक्रमणसद्भावेप्यशानदुक्तंचंदावने सपोननियो यदिफाल्गुनेस्यादजस्तवैशाखगनोननिंद्यामध्वाचिनौहावापवर्जनीयावित्तिा भजस्सुवैशास्वगनोननि घरनिनिर्मूलमेच वस्तुनस्तुवसिष्ठेनउभयमासविधानात्सौरचांद्रमासैक्येउत्तमोविवाह एकतरपक्षाभ येणमध्यमः दिनाधिपेमेषरपालिकुंभनुयुग्मनकारख्यघटर्भसंस्थेमाघड्येमाधवक्रयोममुरख्यो थवाकार्तिकसौम्ययोति अथमसंगात्सौरचांदमासविधायकवचनानिनेषांव्यवस्थाचलिरव्यते तत्र ष्यभंगः विवाहबनयज्ञेषुसौरमा प्रशस्यने गाग्र्यापि विवाहोत्सवयज्ञेषुसौरमा प्रशस्यने सहगर्गः लिमृगाजगतेकरपीउनभवतिकार्तिकपौषमधुष्वपि र विवाहादौस्मृतःसौरोयजादौसावनःस्मृतः इत्येवमादीनिसौरमासविधायकवचनानिमथचांदमासरि धायकानि तथावसिष्ठः उदाहयज्ञोपनयपतिष्ठातिथिवनक्षौरमहोत्सवाद्यम् पर्व क्रियावास्तुगृहपये शा:सर्वहिचांद्रेणविगृह्यनेनन् नारदः यात्रोहाहबत सौरनिथिवर्षेशनिर्णयमपर्व वास्तूपवासादिइच्छंचांद्रेणगृह्यनेइत्यादीनितकतरमासावलंबने परवैय्यर्थ्यस्यादित्यवसमाधीयते पत्रसौरचांद मानाभ्यांमासभुद्धिरुपलभ्यनेसउत्तमोविवाह एकतरपक्षावलंबनेमध्यमरत्यक्तंमा मध्यमपक्षावलं | बनंचअवश्यदेयाकन्याविषयंवेदितव्यम् अपरेपुनर्देशविवाहयो नथानपनीकृष्णयोर्मध्येचांदोमासः | For Private And Personal Use Only