SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमुत्तराधिनयेतथा रोहिणीनववरणेभगणःशस्यतेसदा उपवीतंफलंपुष्पंयामासिविविधानिक देय वरायवरणकन्याधाचाहिजेनवेति 11 अथकन्याविवाहकालंग्रहशचिवसतमालिकाउंदसाह गुरु|| शद्धिवशेनेति कन्यकानांविवाहपडब्दकोपरिशान पड़ाऽनिक्रमानंतरंसमवर्षेषुयुग्मवर्षेषुससक्सी रबटुकन्याजन्मराशेरित्यायुक्तंगुस्सुद्दौसत्यांवियाह शमः अर्थात्सुरुषाणांविषमवर्षे सुगोचरपकरणो तरविशदौसत्यांविवाहःशा राजमार्नडः तृतीयःषष्ठगश्चैवदशमैकादशस्थितः रविःशडोनिगरि-|| तोवरस्यैवकरयह जन्मस्थेचहितीयस्थेपंचमेसप्तमेपिवा' नवमेभास्करेपूजांकुर्यात्पाणियहोत्सवेश्चतु वरतिवषयज्ञोपवीतादिनाभुवयुनर्वन्हिपूर्वानयैराचरेत् / गुरुविशे नकन्यकानासमवर्षेषुषडब्दकोपरिात् थैवाटमेचैवरादशेपास्करेस्थिते घर:पंचला। मामोतिरुनेपाणियहोत्सवेरनि यतउक्तम् षडलमध्येनोडायाकन्यावर्षयंयतः सोमोफतेथगंधर्वसनः पाडुनाशननि व्यास: अटवभिलौरानववर्षाचहिणी दशवर्षाभवन्याभनऊधरना सला वात्स्य द्वादशेषलीस्मृतिगौरांददद्ब्रह्मलोकंसाचित्ररोहिणीददन् कन्यांददस्वर्गलोकमतःप रमसहनिम पामोनातिशेषः अत्र युग्मेन्देजन्मनःस्त्रीणांशपरंपाणिपीडनमिफक्तलानापुनर्नववर्षा यारोहिण्याअयुग्मवर्षलाहिवाहनिषेधःपामोतीत्यत्रव्यवस्थामाहीयामः मासत्रयादूर्धमयुग्मवयु ग्मेतमासत्रयमेवयावन् विवाहशुहिमवदंनिसंतोवात्स्यादयोगर्गचराहमुख्या इत्यत्तोनवमवर्षस्यायु || For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy