________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रंगस्पान केचिसप्तमेपिपापएवंपग्मेनिषेधति कश्यपः एकोलग्नगतःपापोभन्यःसप्तमराशिग आ ससमाब्दान्मरणपुरुषस्यनसंशय इति तेषांमतेसप्तमेवाखलःस्पादिनिपाठा अथवामूर्तीलग्नेचंदातस्या सप्तमे भौमोभवेतनदा वर्षेणरंडास्यान अथपश्मलग्नाकुलरामनवसायोगंरोधकसमानारप भननोक्षति परार्थः कश्यपःस्वनीचगः शनदृष्टः पापःपंचमगोयरा मनपुत्रांकरोत्येवकुलरांचानसंशय इनि अचरियाहभंगयोगंपुष्पिनायगार यदीनि सिनातिरिक्तपक्षेकृष्णपक्षेयदिचंकसमराशिपुरम षष्ठाष्टस्थापनलग्नायरादुर्लग्नेक्रूरःसप्तमेवाकुजःस्यात् मूविंदा सप्तमेतस्यसौमोरंडासास्यादष्टसंवत्सरेण प्रश्नंतनोर्यदिपापनमोर्ग: पंचमगोरिपुदृष्टशरीर नाचगतश्चनदाखलुकन्यासाकुलरावथवा नवत्सा 5 यदिशवतिसितातिरिक्तपक्षेतगृहतःसमराशिगःशशांक: अशुभरवचरवीक्षितोरिरंधेभवतिविवाहविनाशकारकोयम् / कर्कादिषुगनःसनननुगृहनःप्रश्नलग्नादाररंभ्रषष्ठेश्मेवास्थानस्थित पापग्रहावलोकितीभवनितदाययोगोविवाहस्यविनाशकारकोभवनि / एचप्रश्नलग्नापयादियोगमभिधायेदानीजन्मलग्नादावपिना लवैधव्ययोगश्चिारमनिदिशन्नत्परिहारंणर्दूलविकाडिनेमाह जन्मोत्थमिनि प्रश्नलग्नाद्यथाविधवायोगोपिचारिनस्तथाजन्मोत्थंजन्पलग्नोइपंचचालविधवायोगंजानकशास्यान वाल्येविधवाभौमेपनिसंत्य For Private And Personal Use Only