________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु.दी. निमैने निथिस्नालासितागायनथामरणजन्मनोरिति अयविश्वत्रयोदशी दशदशमारिस-प. कहितीया एतासुतिथिषुयंजनंअभ्यंगंमलापहावंचनसेचेत अयंनिषेधोब्राह्मणव्यतिरि |तस्प तथाभासरोनिर्णयामने त्रयोदश्यांदिनीयायांससम्यांचविशेषतः भूपिङ्कषि या:स्मानंनाचरेयुःकदाचनेति अथधात्रीफलैरामलकैः स्नानममादिगोषु अमावास्याससमीन वमाषुअसन् निक्रिमित्यर्थ अबवसिष्पादिमतेत्रयोदश्यादिनिथिषुआमलकस्नानस्यैवनिषेधोनाभ्यंगस्य वसिष्ठः कामदुर्गानकरविनरर्क दिनेषुच सरुदामलकरमानंसंपपुषविनाशन सूर्येशपंचाग्निरसाष्टनंदावेदांगसप्ताश्चिगजांक शैलाः म् भट्टभास्करस्तनवम्यादिधेचामलकस्नाननिषेधति सप्तम्यचंदानरमाषुदेहीसंननीराम लकैर्नरस्य स्नाननिहत्यसदिनेतुधत्तेतिलैः श्रियंपुण्यकरंसदैवेति / अथसूर्यादिवारेषदम्या दियोगचतुष्टयमिंदरचोपजातिकात्यामाह सूर्यनि सूर्याराति सूर्येशपंचाग्निरसाष्टनंदा:तिथयः सूर्यादिवारेदग्धसंज्ञापनि यथा द्वादशीरविवारेदग्धा सोमेएकादशी भौमपंचमी बुधेतृतीया ||गुरौषष्ठी शुक्रोष्टमा. शनौनवमी उक्तंचनारदेन एकादशीचेंदुवारेदादशीचार्कवासरे षष्ठी॥ रहस्पतेरेवतीयाबुधवासरे अष्टमीशुक्रवारचनवमीशनिवासरे पंचमीभौमवारेचदग्धयो|गा:पकार्तिताः अथविषयोगा: वेदेति चतुर्थ्यादितिथयः अर्कादिवारेविषारव्याभवंनियथा रचौ For Private And Personal Use Only