________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-री८५ बतेष्विनिपदमावश्यकवेयोननार्थम् गौतमः पक्षरयेचतुर्दश्यामष्टमारिनयेतथा पक्षादावपिपक्षांत्र संप. सनाधीयतेनरैः फलंग अष्टमीहरूपाध्यायंशिष्यहतिचतुर्दशी-भमागस्योभयंहनिमनिपनपाठनाशि || ना मनुः चातुर्मास्यरिनायासमन्नादिषुयुगादिषु अटकासचसंक्रांतीशयनेबोधनेहरेः अनध्यापक | नितथासोपपदासचेनि चातुर्मास्यदिनीयागर्गेणोक्ता आघाडफाल्गुनोर्जेषुयारितीयाविधुतकेचातु मस्पिरिनीयास्तापवदंतिमहर्षय मन्नादयोयुगादयश्चपूर्वमुक्ताःसिनाज्येष्ठेदिनीयाचआप्पिनेदशमासि ना चतुर्थारादशीमाघेएना सोपपदा स्मृता नमित्तिकाअनध्यायास्तस्मृत्यर्थसारे निर्यानभूकंपोल्कानि पतनादिसर्वाङ्गुनेधकालिकानध्यायाः अग्न्युत्पानेवाःकालरष्टोवा आदिज्येष्ठांतात्कालादन्यथाकालह || भूतादित्रितयारमीसंक्रमणचवतेषनध्यायाः 54 धिः सायंसंध्यागर्जनेउरांनोन ध्यायः अर्धरावादूगर्जनेअर्धरात्रेयगआकालिकोनध्यायः पानःसंध्यागर्जनेसहोरात्रमितिकालमर्यादाय येत्याकालम् अकालेभवआकालिका यस्मिन्कालेनिमित्तमुत्पन्नंनदारम्याहनीयदिनेनकालपर्यनमित्यर्थः स्मृनिरत्नावल्याम् अनूराधक्षमारम्यषोडशर्वेषुभास्करः यावच्चरनिचैनाचरकालमुनयोपिदुरिनि काल शैतुतत्कालमकालेतुधिरात्रकम् अनिमात्राथवार िधीयानदिनत्रयम् आपसंकल्कायामग्न्युत्पा नेचसर्वासांविधानामाकालिकामनि मनुः चौरैरुपप्लुनग्रामेसंयामेचाग्निकारि आकालिकमनध्यायंचिं यात्सर्वाडनेषुचेनि भडनेषुरुधिरादिष्टिषु वसिष्ठः उपलरुधिरपपानेत्र्यहमिनि स्मृत्यंतरे पियुहर्जिन For Private And Personal Use Only