________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नदिवसे पोषलक्षणमर्कनत्यायपश्यति अनध्यायेरक्ष्यमाणे निशानि अंगवंगकलिंगेषुयोराष्ट्र || मगचनार्थयागांविनागच्छन्पुनःसंस्कारमर्हतानिपुनःसंस्कारमाप्तीनिमित्तानंतरमेवनौमतिकायनिन्यायेनादिराशिसारसदोपनयनमाभूदिनिराधिपदोक्तिःतथाषाक्संध्यापानःसंध्यानस्यांगर्जिनेमेष शब्दे वासमा बनेहिपूर्वसंध्यायोचारियोयदिगर्जतिभाहनस्यादनध्यायंब नत्रपिवर्जयेदिति अपरार्कः क्षीणचंद्रशमेशुक्रेनिरंशेवभासकर्तव्यनोपनयनंनानध्यायेगलयरेशःप्रथमभाग निरंशःसू पउच्यतेनथागलयहे गलग्रहानाह गुरुः त्रयोदश्यादिचत्वारिसप्तम्यादिदिनत्रयम् चतुर्थाकतामोपाकसंध्यागर्जितेनेशेवतबंधोगलग्रहे 48 रोजडोभवेत्सापःपाषटकर्मक बटु यथार्थमातथासूरियायशेतनौकमात् 49 विद्यानिरतःशभराशि लगापांशलवेहिरिदनरः चंदेखलवेबहदुःखयुनः कर्णादिनिधनवान्सलवे काअशावेनेगलग्नहाल्दैननमनोहले प्रदोषेनिश्यनध्यायेमंदेकृष्णेगलग्रहे मधुविनोपनीनस्कपुनःसं स्कारमहनि गलग्रहमरोपेचसल्पायुरुपजायतेइनिच अथांशफलमनुष्टुभाह सेजडइनिषकर्मा णि यजनंयाजनंचैवतथादानपनियही अध्यापनंगाध्ययनंषट्कर्माधर्मभानाहिजरनि अन्यस्पष्टम् 42) अथचंदनवांशफलंस्कनवांशेसापवानज्जौलगुरुवदमोटनकामनिलक्षणलक्षितेनमोनिकाउंदसाहरि यानिरसदनि यस्मिन्कस्मिनराशौचंद्रोयदिशभयहराशिनवांशेचेत्तदामनीविद्यानिरतोभवेत् यदिपा || For Private And Personal Use Only