________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सानियाचज्ज्येष्ठाशननारापिगृहाना प्राविनिबंधे अश्विनामृगचित्रासहस्तेस्वात्यांचशको पुष्येचपूर्व फल्गुन्यांश्रवणेपोष्णमेतथा वासवेशननारासबनबंधःप्रशस्यते मजबलराजमार्नेडयोरपि हरतत्रयेदैत्य रिपुत्रयेच शाकेंदुपुष्याश्विनिरेवनापिनि हस्तेशकाविचित्रादिनिवसवरुणोपेंद्रपुष्येंदुपौष्णस्वातीच्या हत्तासस्मृनमुपनयनंभार्गगद्यैर्मुना रिनिच अति सूर्यबुधगुरुशकचंददिबसेषुवतंसन अर्थाझौमश नानिषिौ नारदः आचार्यसौम्यकाच्यानांवारा शस्ताशशानयोः गारौतीमध्यफलदावितरौनिंदितौवने नया प्यस्संगनेबुधस्यवर्मः अस्संगनस्यसौम्यस्यचारोवोडिजन्मनीतिनारदोक्ने हिनाधिति रितीयानृतीया हिनीषुरुगरिदिपमितेतिथौचकृष्णादिमधिलनके पिनचापराण्हे 50 पंचम्येकादशीहादशादशमीसंज्ञासतिथिषुचवतंसस्यान् नारदेनसप्तमीत्रयोदश्योः पाशस्त्यमुक्तंनसे नाभिषायेणज्ञेयम् उक्तंचनेनैव विनतु वसनेनकृष्णपक्षेगलयहे अपराण्हेचोपनानः सुनःसंस्कारमहनी नि कृष्णादि मेनि विहिनमासानांहष्णपक्षस्यादिमधिलबकपंचमीपर्यंतंबसन्त्यकाचतुर्थीमपिकृष्ण पक्षेखायेषिभागेशभदंबतेसदेनिवासिष्ठोक्नचेनि विधाविभक्तदिनस्यत्रयोविभागाकमेणपूर्वाग्रहमध्यान्हापरापर संजकाभवति तत्रापराबहभागेबननसत् अपराण्हेचोपनीतः पुनःसंस्कारमहनी निनारदोते. विधाविभज्यदिवसनबादौकर्मदैनिकम् द्वितीयेमानुषंकार्यततायेंशेतु पैतृकमितिनारदोक्तेः 10 - 7 For Private And Personal Use Only