________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मु-स. शनीपूर्णाचमकदेनिकल्पितपास पसिधादिवचन पिसंपादन बहसपुस्तकेशनौपूर्णा:मना / - शनिपाराच्चपूर्णसंज्ञाऽमृतार्कादिनिपाठः साधु तथारविवारादिषयाम्यंभरणीतादीनिनक्ष वाणियथाक्रमेणदग्धनक्षत्राणिस्युः यथारविचारेभरणीदग्धा सोमेचित्रा भौमेउत्तराषाढाबुथे। धनिष्ठा गुराबुत्तराफाल्गुनी शुक्रेज्येष्ठा-शनौरेवतीनारदः आदित्यभौमयोर्नेदाभदाशकशशां कयोः जयासौम्यगुरौरिक्ताशनीपूर्णामृनाभुभाइनिनारदः यमर्समर्कवारेजेचित्राभौमेतुविश्वाम् सुधेश्रविष्ठार्यम्णसंगुरौज्येष्ठाभगोर्दिने रेवनीशनिवारेनुदग्धयोगाभवस्यमी एता याम्यंलाष्ट्रवैश्वदेवंधनिष्ठार्यम्णज्येष्ठांत्यरचेर्दग्धभस्यात् 5 न्येवनक्षत्राणिरच्यादीनांजन्मशानात्मक्तानितान्यपिनिषिद्धान्येव लल्लुः याम्यंखाष्ोत्तराषादे // धनिष्ठोत्तरफाल्गुना ज्येष्ठाचरेवतीचैवजन्माभानुतःकमात् कमात्ससेंददशसूर्येनवाशेपी-३ र्णिमास्यमा 14 10 12,9 - 15 30 सूर्यादिजन्मतिथयः संस्थाज्याः शुभकर्मणि जन्मर्सेज||न्मतिथिषुशुभकर्मविर्जयेत् बलाचेकुरुनेकर्मनतफलमवामुयादिति 5 अथककचादिनि घयोगाननुष्टुभाह षष्ट्यादीति क्रमेणषट्यादितिथयः मंदाउनैश्चराहिलोमविपरीतगणन या:धमाः स्युः यथाशनौषष्ठी अधमाशुक्रेसप्तमी गुरावष्टमाबुधेनवमी भीमेदशमी सोमे For Private And Personal Use Only