________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुरी संभ अथचौलमुहर्नेखग्धरारथोडताभ्यामाह चूडावर्षादिनिक्षीणचंदेनि तृतीयाइर्षारितिल्यप्लोपेपंचमी तेनगर्भाधानकालाजन्मकालाह्यमनायेपंचमेवाचूडाकरणंप्रभवनिहनशमोद भवनीयर्थः नृती येब्देशिशोर्गर्भाज्जन्मनोवाविशेषतः पंचमेसप्तमेचापिपिया एसोपिनासममिति मनुनाश्यमेवर्षे अप्युत्तर चूडाकर्महिजातानांसर्वेषामेवधर्मनः पथमेदेतृतीयेयाकर्तव्यंश्रुतिनोदनादिति अत्रबहुकालोक्तीयथाग यव्यवस्था स्वगत्यविशेषकालालतौनसमबललासर्वेषांविकल्पः अष्टमी-भर्कोद्वादशी-रिक्ता-आद्यापी निपत् षष्ठी पर्वाणिपूर्वोक्तानिचतुर्दश्यष्टमात्यादीनि एतैरूलेराहने न्हि गुरुणागलयहोपिनिपिडः वि | यारंभंजनोद्देशंसौरंचैवविशेषतः गलयहेनकर्तव्यंयदीच्छेदपुत्रनावितमिनि विचैत्ररनि चैत्ररहितेउत्त रायणेचूडास्याफमाशभपकरणोत्तोजन्ममासनिषेधोत्रापिध्येय नयाजेंदुभुज्यकानांवारे लग्नांश योमेनिसौम्यग्रहाणांवारेसौम्यग्रहाणांलग्नतेषामेवनवांशेचचूडास्यात् पापग्रहाणांवारेपिविषाणांतु शभोरविः क्षत्रियाणांनुभूसूनुर्विद्राणांशनिःशभरनिपयोगपारिजातोक्तेः नास भनियनननी भंलग्नराशिम्मस्वस्यभेस्वस्वभान्यांनिधनंअष्टमंलग्नन्नविद्यनेयस्मिंस्तनौखजन्मलग्नजन्मराशिभ्या मधमलग्नररितेलग्नेचास्यात्तथानधनेअश्मस्थानेशद्धियुक्तेशयतिरिक्तसर्वग्रहरहितेलग्नेच डास्यात् अष्टमस्थायहा:सर्वेनेशाशकविवर्जिक शकस्तुनिधनेचौलेसर्वसंपत्करा शिशोरिनिपराशरोक्तेः ज्येष्ठायुक्तैरनूराधारहितैर्मुडचरलघुपैह्रदशन अथलग्नबलम् एकादशषष्ठतृतीयस्थान स्थौ पापग्रहः सदिः तथाक्षीणचंद्रभौमशनिसूर्य: केंदगकै क्रमेणयथासंरयंमृत्कः शस्त्रान्मृति: पंगुता For Private And Personal Use Only