________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्री जिनेबारे श्रवणमूलपुनर्वसज्येष्ठास्वानाधनिष्ठासहितः प्रवमृदुलघुनक्षत्रैरुपलक्षिनेकालेमिथुनमकर कन्याकुंभरपमानानामन्यतमेलग्नेसौम्यग्रहै केंद्रधिकोणगनैः अशभगगनगैः पापयह षष्ठकादशर तायन:सार्धमासइयेसमयेबालकस्यतांबूलदानंषोत्तम् चा अश्याअन्नाशनेअन्नप्राशनसमयेपो तम् 23 अथकर्णवेधमुहूर्नग्धरयाह हिलैतानिनि एतान्यदार्थान्हित्वाकर्णवेधःप्रशस्तः इत्यन्च यः हरिशयनंआषाढशक्लैकादशीकार्तिकशडैकादशीपर्यनम् जन्ममासंयस्मिन्चांदमासेचैत्रादौजन्म सजन्ममासः केचित् आरश्यजन्मदिवसंपावत्रिंशदिनं भवेन जन्ममासःसविज्ञेयोवर्जिनःसर्वकर्मसर वारेगौमाहिानेझमृदुलघुर्विष्णुमूलादितीदवानीवस्वफ्युपेनैमिथुनमृग सनाकुंभगोमीनलग्ने सौम्य केंदधिकोणरशभगगनगैःशत्रुलाभघिसंस्थेस्सी बूलंसार्धमासयमितसमयेप्रोक्तमन्नाशनेवा 23 हिखैतांश्चैत्रपौषावमहरिशय नजन्ममासंचरितायुग्माब्दजन्मतारामृतुमुनिवसभिःसंमिनेमास्यथोवा || निलक्षणलक्षितंवर्जयतिरिक्ताम् 1 9 14 युग्माब्दसमवर्षहितायचतुर्थादिकम् जन्मतारांप्रथम दशमैकोनविंशात्मिकांचहिला ऋविति ऋतुमुनिवसनिःसंमितेमासि षष्ठसप्तमाएममासेषु अथोवा जन्माहात्सूर्य हादशभिः भूपैः षोडशभिः परिगणिनेदिवसेसौरसावनेबुधगुरुसुकचंदवाने ओजा | ब्देविषमवर्षे विष्णुयुग्मश्रवणधनिष्ठे पुनर्वसूमृदूनिमृगरेवतीचित्रानुराधा लघूनिहस्ताश्चिपु For Private And Personal Use Only