________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमादिदीक्षाविधयेत्यर्थः अथोनि ताराबलनोविथुःशभोज्ञेयः यदाचंदसंक्रमणस्यानातारंबलंचेत्तदासपाददिनहराचंद्रो भुमोपिशाः तारादौध्येशुभोप्यशभा एवंविधोर्चलादविःसंक्रमणे शुभोपिमा |सपर्यंत भयास्तसतरांसमाचानएव चंददौथ्येशुभोपि अशभरत्यर्थः परेभौमादक संक्रानिधि कार्षवस्तत्तलनःसूर्यग्लादभुभाआपसमाज्ञेया रविरोध्येतुशुभाअप्यशभाः 19 अथाधिमास क्षयमासयोर्लक्षणमुपजात्याह स्पशनि शुक्नुमतिपदिदर्शनांदोमासः सचेनस्पष्टसूर्यमझात्या |विहानोरहितोमवेत्तदाधिमासउक्तः चांदोमासोह्यसंक्रांतोमलमासःपकीर्निनइनिप्रससिद्धांतोक्तेःतु चार्यथताराबलनःशमोविधुर्विधोर्बले बलेकुजादयः 19 सपशर्क संक्रांतिविहीनउक्तोमासोधिमासःक्षयमासकस्तु, विशेषेकराचिसचांदोमासोहिसंक || |मासैसंक्रमौयस्मिन्नसौरिसंक्रमःस्पष्टसूर्यसंझांतिड्ययुनस्ताक्षयमाससंज्ञकउत्त आयनदर्शयोर्म ध्येभानोरेवतयोर्या संक्रांनिदिनयंचेत्स्यारक्षयमासःसउच्यने इनिसियोक्ते नवक्षयमासेजानानांव र्धापनेमतानांधाडेचनियर्विभागयोः पूर्वोत्तरदलयो.संबंधेनपथमानसंज्ञौमासौस्तःस्यानाम् तिथिपूर वर्धिजातानांमृतानांच पूर्वमासेवर्धापनंश्रारंचविधेयंतिथ्यत्तराजानानांमृतानांचोत्तरमासेवर्धापनंथा। संचविधेयम् तिथ्यर्थेपथमेपूर्वो परस्मिन्नपरस्तया मासाविनिबुधौश्चिंत्यौक्षयमासस्यमध्यगौरनि / - For Private And Personal Use Only