________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir झंड्यादानिआयुधानिषसिद्धानि अथभक्ष्यम् अन्नभक्तः परमान्नंपायसम् भक्ष्यंतिक्षासमूहपकाना। |मपूपादि चित्रितान्नहरिद्रादिरंजिनम् अयलेपोनिलेपनम् मृगनाभिःकस्तूरी कुंकुमंकेशरम् पाटारंच दनम् मृह्मसिहा रोचनंगोरोचन मिति 14 15 यायोऽलक्तकः ओतुर्मदोमार्जारधर्मः भाषयाजवादिरि |नि निशाहरिद्रा अंजनंकज्जलम् कालागरुरगविशेष: चंदकःकर्पूरः अयजाति: संकरभवाअनुलोम जापतिलोमजाश्च अथपुष्पम् नागनागकेशरपुष्पम् मल्लिकावेलिःजपाओदुपुष्पंजासवनम् शे रखनोदंडशरासिनोमरमथोकुंनश्चपाशोकुंशोस्त्रंबाणस्वथभक्ष्यमन्नपरमा नंभेक्ष्यपकान्नकम् दुग्धंदध्यपिचित्रितान्नगुडमध्याज्यंतथाशर्कराथोलेपो मृगनाभिकुंकुममथोपाटीरमदोचनम् १५यावश्चोतुमदोनिशांजनमथोकाला गरुश्चंद्रकोजानिर्देवनभूनसर्पविहगाः पश्येणविपास्ततः क्षत्राश्यकभूदसंकर भवाःपुष्पंचनागकंजातीबाकुलकेतकानिचनथाघिल्पार्कदूर्योबुजम् 16 पाणिपसिडानिसर्वत्र कचिदयोप्युक्तम् शिश: कुमारश्नगतालकायुवापोटापगलाचनतश्चरहावंध्या |तिवंध्याचसतार्थनाचमवानिकाचेनिबवादिकानामिनि नथाकचिन भोजनपात्रमप्युक्तम् सवर्णरौप्य तामाणिलोहंसीसंत्रपुस्तथा कांस्यपाषाणकाष्ठंचमृत्पात्रवेणुपात्रकमिति एवंसंकमकालेयानिवस्त्रा शनवाहनादीन्याभिहितानि आदिशब्देनायुधलेपनजानिपुष्पाणितेषांनाशीभवेत् चपुनस्सहायुपजाषि For Private And Personal Use Only