________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नथा एवंनिर्णानेपुण्यकालेस्मानायपश्यविधेयम् तत्रसानायकुर्वतःप्रत्यवायमाहसिष्ठः विषय त्ययनेग्रहणेसंक्रांतीपुण्यदिवसेवापिन्तृप्तिनकरोनिहिदलाशाजनितस्यपिना पउशीयांतयानं यहानं विषुवइये रश्यनेसागरस्यांनस्तस्यांनोनवरश्यनरनिभरराजोक्ते: अपंचानर्णयश्चंदादीनामपिस कमज्ञेयः तत्रहमाझ्यारौकालनिर्णय कारादिभिः याःपुण्यकालघारकाउपनियरास्ता:स्थूलातेनधि || प्रचिंगहभक्तिभक्तमित्यादिमकारेणयहमध्येत भक्तिमध्यमविवरानीताःसूक्ष्मापरिकालिरव्यंने टमतिस्फुरबिंबैश्चेत्साध्यंतेताअतिसूक्ष्मास्तासामतिपतलात् श्लोकं अनुपनिवधःमध्यमास्तपथाना। उयोरामगुणा 33 रवेरथवियोःषद्दोःपर्सादयम् 2 26 भौमस्णाधिपलैर्युताना 1 4 विदोयुक्ताः पउशात्याननेसौम्येपरानाङ्योनिपुण्यदाः - नथायनांशा-खरसाहताश्च स्पार्कगत्यापिहृतादिनाघेपलेखाचिभिः षटनाग्यो 6 20 टगजा -गुरोरथमगर्नेदाःपलैरएभिः 9 - पुण्याः स्युःखनृपाः 16. शनेरुभयतोरास्पक्षयोःसंक्रमेरिनि - निरयनाशसंक्रांतिमभिधायेदानींसायनांशसंक्रांतिसपुण्यकालामुपजात्याह तयेनि यथाराशिसंक्रमाचहपुण्य दास्तथाचलसंक्रमाअपातिव्यवाहनस्तथाशब्दः अयनांशाः पध्यागुण्या:स्पष्टसूर्यगत्याविहतालधौर्दिना चौर्दिनंघटीपले सखामेषादिद्वादशसंक्रमाःस्पुस्तेचलसंक्रमादानेजपादौजपाडहोमारोबहुपुण्यदान वनि पुलस्त्यः अयनांशसंस्कृनोभानुर्गोलेचरतिसर्वदा अमुरव्याराशिसंक्रांनिस्तुल्य कालविधिस्तयोः For Private And Personal Use Only