SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वत्यादिकानांचपोष्णेयवसिसगतनाम्मोचासवेलोकपानांनिगदिनमखिलानांस्थापनहिस्थिरेषु 23 इनियादैवज्ञानंनसुनदैवज्ञरामविरचितायांवरुनमुहूर्तचिंतामणिरीकायांपमितासरायांमसत्रपकरणं समाप्तम् 2 . . . . . . श्रीगणेशायनमः अश्वसंक्रांतिपकरणंच्यारयायते तत्रभागाशिनोपरराशीसंक्रमणंनामगमनसंक्रांति सस्यानक्षत्रविशेषवशेनगरवशेनवसंज्ञांफलंचसार्धवसननिलकेनाह योनि विमांचेनि अर्थसंक मणमर्कसंक्रांतिः उपरचौधयनक्षत्रेषुरविवारेचेत्स्यात्तदापोरेनिसंज्ञा साशूद्रान्सरवयेन् सुखमुत्सादयेत् घोरार्कसंक्रमणमुग्ररचौहिशूद्रान्ध्यांक्षाविशोलघुविधौचचरभिौमे चौरान्म होदरयुतानृपतीनज्ञमैत्रेमंदाकिनास्थिरगुरोसरखयेच्चमदा / उग्रवाशिनियोसहितो रवि उपरनिः तस्मिन्लयसाधितिमध्यमपदलोपिनत्पुरुषःतनःसप्तम्येकवचनम् अथवासमाहारहरे नियमागमशासनमिनिनुमभावः एवंलघुविधावित्यादिषपिसमाधेयम् अथलघुनक्षत्रेषुविधौसोमा रसूर्यसंक्रांतिसानाम्नायिशोवैश्यान्सरवयेत्चरर्भभौमेचरनक्षत्रे भौमवारे वासूर्यसंक्रमणंचेन्महो दरयुतामहोदरीसंज्ञकाचोरानसुरवयेतामैत्रेबुधवारेमैत्रसंज्ञनक्षत्रेषवा संक्रांतिर्मदाकिनीनाम्नाच | पतीनाज्ञः सरखयेता स्थिरगुरौस्थिरनक्षत्रेषगुरुवारचार्कसंक्रांनिर्मदानाम्नाविषान्बाह्मणान्सखयेन् / |मिश्रभभूगौमिश्वनसत्रयोः भृगुवारेवार्कसंझानिमियानाम्नीपभूनसवयेन साक्ष्णार्कजेनीक्ष्णसंज्ञक For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy