________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नबंधुभिः एवंय कुरुनेसम्यक्तस्माहोपात्प्रमुच्यते पिंगलायाःस्वरेप्येमधुवल्पाक्योरपि संपूर्णमंदि) / रेहानिःशून्यसमनिमंगलम भाकारेचपुरहारेदेवागरेचाथि यामस्यनत्फलंचैयगुरुकल्पनयानतः // शांतिकारिखलंकार्यपूर्वोक्तेनक्रमेणतु इनिस्पोनापिंगलामधुवल्मीकारिशांतिः अथपल्या पत्ननेस|| रस्स्यचारोहणेफलंशानिय पादयोर्जधनेपाण्योर्मुदेयोचघयो सल्याः पानेनथारोहेसरठस्यफलं | नसत् अन्यत्रझमरंपश्चात्सचैलंस्मानमाचरेदत्वाशिवालयेदापंमुरसमाज्येविलोक्येन वल्लासरठ योरुपंसवर्णेनविनिर्मिनम्नदर्धार्धपमाणेनक्तिशाध्यपियर्जित वस्त्रयुग्मेनसंवेश्योधियायनिवेदयेन्दः // विव्यंगपंचाग्निकुवेदचन्हयः शरेषुनेत्राश्विशरेदुमूकताः चेदाग्निरुद्राश्चियमा ग्निवहयोव्ययः शतहिहिरदामनारकाः 48 रविपलासरठयोः शांतिः अयनक्षत्रमसंगादेवाश्चिन्यादीनांभानांनारकाउपजातिकयाह पियंगेनि नथारमीपनि पन्हिषिऋत्विषगुणेदुहताग्निभूतगणाश्चिनेत्रशरमूकुयुगाधिरामाकदाधिरामगुण वेदशनहियुग्मदंनाबुधौर्निगदिता क्रमशोभनाराइनिनन्वत्रसंमतियाक्येसप्तविंशतिभानिपतीयंते मूलेषशविंशतिरितिविरोधःउच्यते उत्तराईदाधीत्यत्राब्धयश्चततस्ताराः पूर्वाषाढोत्तराषाढयोर्जेया हपूर्वा पादायारमिनारदेनापिनथैयाभिधानात् नत्राश्चिन्यास्तिस्तारावावभरण्यादीनांसाभिजिनम्यारासं ज्ञेयाशारामानोक्तिषयोजनमाहवराहालक्षजमुग्रहेफलमब्दैस्तारकामित सदसविसैर्ध्वरस्यनाशोच्या For Private And Personal Use Only