________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुरी|| || म्यज्ञानाइह्मसायुज्यमिति तयाचगर्ग:ज्योतिश्यकेनुलोकस्यसर्वस्योक्तंशभाशाम्ज्यो शप ||तिर्सनंतुयोवेदसयातिपरमांगतिम् सूर्यसिद्धांते दिव्यंचक्षर्यहाणांतुदर्शितंज्ञानमुत्तमम्। | विज्ञायार्कादिलोकेषस्थानंपामोतिशाश्वतम् वराहः नसांवत्सरपाठीचनरकेपारयच्यते बह्मलोकपनिष्ठांचलानेदैवचितकरति तस्माज्ज्योतिःशास्त्रमनश्यमध्येतव्यमितिस्थितम् तत्राप्यार्षवाक्यानांपाउमात्रेणापिफलमस्तिस्मृत्यादिपठनवदिति अयमुहूर्तप्रयोजनमाह सत्याचार्यः शभक्षणक्रियारंभाजनितापर्वसंभवाःसंपदःसर्वलोकानांज्योतिस्तत्रायोजनमि |ति तेनशुभमुहरिब्धंकार्यसिध्येदशुभमुहूर्तारब्धंतुनासध्यदितितन्नयुज्यते।येनतुयत्या सव्यंतस्यधिपाकैसरेशसचिवोफ्यिःसाक्षाधिपतिज्ञःसोपिनशक्तोन्यथाकर्तुमितिशौनको तपाचानसदसत्कर्मरूपदेवस्यावश्यंभाविलादितिचे नविवाहाविवाहादिषुविहितकाल ॥स्य पुरुषप्रयत्नसाध्यत्वादुभाययोगेसत्येवकार्यसिद्धि केवलदैवेनेति तदुक्तं केशवार्किणा | | फलेद्यदिशाक्तनमेवततिहष्याद्युपायेषुपर-प्रयत्नः श्रुतिःस्मृतिश्चापिनृणांनिषेधविध्यात्म केकमणिकिनिषण्णेनि यदितुदैवमेवफलेत्तदासर्वोजनः कृष्याधुपायेषुकथंपवर्तेनेति कि, च अतिस्पृत्यादयोपिनिषधविध्यात्मकानिरर्थकास्युःनवृक्षमारोहेन्नवाहत्यांनदीतरेन्न संशयमस्यापद्यतेत्यादीनामाश्चलायनादिवचनानाचिकित्साशास्पस्यश्वचैय्यर्थ्यमसंगःस्या 3 |दित्यर्थः याज्ञवल्क्योपि दैवेपुरुषकारेपिकर्मसिर्व्यिवस्थिता तत्रदेवमभिव्यक्तंपौरुषंपी। For Private And Personal Use Only