SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० मोहन-संजीवनी ॥ ४ ॥ तस्मै नमोऽस्तु दमिनेऽखिलसाम्प्रतीय जैनागमाखिलरहस्यविदे त्रिशुद्धया । मूलोत्तरव्रतगुणप्रतिपालकाय, विद्वत्सु सद्गुणिगणेषु सुदुर्लभाय ॥४॥ आचार्यराजिनयशोमुनिराजकादि शिष्यपशिष्यसमुदायसुसेविताय । अात्मस्वभावनिरताय जितेन्द्रियाय, निर्मोहिने परविभावविरक्तकाय ॥६॥ युग्मम् । यश्चागमेन सुगतेः कुगतेः स्वरूप नीरूपकः सुभविनां पुरतो नितान्तम् । ईर्यादिपञ्चसमितित्रयगुप्तधर्ता, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥७॥ विद्वद्विचक्षणगणे तिलकायमानः, __ लब्धप्रसिद्धिरमलवतिलब्धरेखः । यः स्वात्मसाधनपरोऽवगम क्रियाभ्यां, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥ ८॥ खरतरगच्छाकाशचन्द्रायमानः, सुविहितवरदान्तश्रीमतो मोहनः । प्रपठति य इमं श्रीपूज्यभत्त्याष्टकं हि, विलसति सुमहत्त्वं सोऽत्र सौख्यं परत्र ॥ ९ ॥ For Private and Personal Use Only
SR No.020481
Book TitleMohan Sanjivani
Original Sutra AuthorN/A
AuthorRupchand Bhansali, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1960
Total Pages87
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy