________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११)
अ. श्लो. पृ. । अ. श्लो. पृ.
अ. श्लो. पृ. उक्तवाक्यस्य ८ १०९ ६१० | उत्तमां सात्त्विकी १२ ५० ९१६ | उदित्यूचा वा ८१०७ ६०९ उक्ताः प्रत्यंगदक्षिणाः८ २०९ ६५ । उत्तमां सेवमानः ८ ३६७ ७०७ उद्गाता चाप्यनः ८ २१० ३५७ उक्तो धर्मः १२ १९०३ | उत्तमेषु ६ ६५ ४७८ उद्धारेनुध्दृते ९ ११६ ७५१ उक्तो राज्ञः ९३२५ ७९६ - उत्तमेषूत्तमं ३ १०७ २३३ | उद्धारो न ९ ११५ ७५१ उक्तो वः ५१४५ ४५२ । उत्तमैः ४ २४७ ३७८ । उद्धारं ज्यायसे ९ १५६ ७६५ उक्तं च न ८ ५७ ५८९ . उत्तरःप्रतिलोमतः१० ६८८१८ | उध्दते दक्षिणे २ ६३ १०३ उक्तः कर्मविधिः ९ ३३६ ७९८ उत्तिष्ठेच्च ७२२९ ५५६ उद्भिज्जाः १ ४६ २७ उक्त्वा चैवानृतं ११ ८८ ८५६ उत्तिष्ठेत् २ १९४ १६७ | उद्यतैराहवे ५ ९७ ४३ उग्रान्नं ४ २१२ ३६८ उत्थाय पश्चिमे ७ १४६ ५३१ | उद्वर्तनं ४ १३२ ३४६ उग्रो नाम १० ९८०५ उत्थायावश्यकं ४ ९३ ३३६ / उद्वहेत द्विजः ३ ४ १९१ उच्चावचानि १२ १५९०८ उत्पत्तिरेव १ ९८ ४१ उद्वेजनकरैः ८३५३ ७०३ उच्चावचेषु ६ ७३ ४८१ उत्पत्तिव्यंजकः २ ६८ १०५ उद्वेजनकरैः ९२४८ ७८२ उच्चावचेषु १२ १४ ९०८ उत्पत्स्यते ४ २३१ ३७४ उन्मत्तजडमूकाः ९ २०१ ७७२ उच्चैः स्थानं ७ १२२ ५२७
उत्पद्यते ९ १७० ७६९ | उन्मत्तोऽन्धः ३१६१ २५६ उच्छिष्टमन्नं १० १२५ ८३० । उत्पद्यते १२ ९६ ९२८ | उन्मत्तं पतितं ९ ७९ ७४२ उच्छिष्टाननिषेकं ४ १५१ ३५१ उत्पन्नोवेणः १० १९ ८०६ उपकारात् ८२६६ ६७६ उच्छिष्टेन ५१४२ ४५१ उत्पादक २१४६ १४२ उपकुर्वीत २ २४५ १८३ उच्छिष्ट भागधेयं ३ २४५ २८५ उत्पादनं ९ २७ ७२६ उपगृह्यास्पदं ७ १८५ ५४२ उच्छिष्टः ४१०९ ३४० उत्पादयति २१४८ १४३ उपघात २१७९ १५८ उच्छिदन् ७१४० ५३० उत्पादयेत् ९१७५ ७७० उपचारक्रियाकेलिः ८ ३५८ ७०५ उच्छीर्षकश्रियै ३ ८९ २२७ उत्पाद्यापुश्चराचरम् १ ६३ ३३ उपचार्यः ५१५३ ४५४ उच्छेषणं तु ३ २६५ २९४ उत्सर्ग ४ ९७ ३३७ उपञ्छन्नानि ८२५० ६७१ उच्छेषणं भूमिगतं ३ २४६ २८५ उत्सादनं २ २०९ १७२ उपजप्यानुजपेत् ७ १९८ ५४७ उच्छृसन् ३ ७२ २२१ उसिक्तमनसां ८ ७२ ५९३ उपजीवति ३ ५२ २१५ उतथ्यतनमस्य ३ १६ १९८ उत्सृष्टमपि ६ १६ ४६४ उपतिष्ठति ३ १८९ २६४ उत्कर्षे चापकर्ष १० ४२ ८१२ उदकस्यागमेन ८ २५३ ६७२ उपदिष्टं २१९० १६६ उत्कर्षे योषितः ९ २४ ७२६ उदकुम्भं २ १८२ १५९
२१६२ १४७ उत्कृत्याधाय ११ १०४ ८६१ उदके ४ १.९ ३४० उपधर्मः ४ १४७ ३५० उत्कृष्टस्य ८२८२ ६८० उदकं निनयेत् ३ २१८ २७७ उपधर्मोन्यः २२३७ १८० उत्कृष्टाय ९ ८८ ७४४ उदक्यायो ११ १७३ ८७७ उपधाभिश्च ८१९४ ६५२ उत्कृष्टां जाति ९३३५ ७९८ उदङ्मुखान्प्राङ्मुखान्वा उपनीतो द्विजः २ ४९ ९५ उत्कोचकाः ९२५८ ७८४
८८८५९९ उपनीय गुरुः २ ६९ १०६ उत्तमणेन चोदितः ८ ४८ ५८१
उपनीय तु ३ २२० २८० उत्तमोऽधमार्णकात्८ ५१ ५८३ । उदासीनप्रचारं ७ १५६ ५३५ उपनीय तु यः २१४० १३९ उत्तमाधममध्यमाः १२ ३ ९०५ उदासीन ७१५९ ५३६ उपन्यासं ९ ३१ ७२७ उत्तमानां च ८३२२ ६९३ उदितेऽनुदिते २ १५ ७२ | उपपन्नः ९१४१ ७६० उत्तमान् ४२४८ ३७८ उदितोऽयं ९२५० ७८३ | उपापातकसंयुक्तः उत्तमांगोद्भवा १ ९३ ४१ | उदितं दैविकं १ ७९ ३७
१११०८८६१
४१.
६१९ / उपद्विजेत
For Private And Personal Use Only