________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणिका ।
[दितीयः
७१
३८ २५
वर्णानामुत्कर्षापकों विराट्सृष्टिः मनोःस्वजन्मवाक्यम् महर्षिसृष्टिः मनुदेवनिकायादिसृष्टिः ज्योतिःसृष्टिः किनरादिसृष्टिः स्थावरजङ्गमसृष्टिः जरायुजादिपरिगणनम् उभयविधवृक्षसृष्टिः उद्भिज अन्तःसंज्ञम् स्रष्टुरन्तर्धानम् जागर्यास्वापौ प्रजापतेः प्रवृत्तिनिवृत्ती पुरुषस्य देहान्तररप्राप्तिः जन्तोः शरीरोपादानम् धर्मशास्त्रोद्भवः भगुनियोगः मनुवंश्याः सप्त मनवः कालपरिमाणम् उदगयनदक्षिणायने दिव्याहोरात्रे युगपरिमाणम्
पृ. पं. ३१ २३ दिव्यं युगम्
ब्राह्ममहः
मन्वन्तरपरिमाणम् ३५ २४ । सर्गसंहारौ परमेष्टी कुरुते
धर्मस्य चत्वारोंऽशाः
धर्मप्रतिपादकं वाक्यं धर्म इति ३९ २५ युगे युगे धर्माशहानिः ४१ २६ कृतादियुगधर्माः ४३ २६ वर्णकर्मोपक्रमः
ब्राह्मणकर्म ४९ २८ क्षुत्रकर्म ५१ २८ वैश्यकर्म ५२ २९ शूद्रकर्म ५५ ३० धर्मतो ब्राह्मणश्रेष्ठयं
समर्थनम् ५८ ३० ब्रह्मविच्छैष्ठ्यसमर्थनम् ६० ३२ | ब्राह्मणोत्पादनोद्देशः ६१ ३२ ब्राह्मणस्य कर्मविवेकार्थ ६२ ३२ शास्त्रप्रकल्पनम् ६४ ३३ / शास्त्रस्तुतिः ६७ ३४ श्रौतस्मा"चारप्रशंसा ६८ ३४ तपसो मूलमाचारः ६९ ३४ | शास्त्रार्थसंकलनम् द्वितीयोऽध्यायः॥२॥ पृ. पं. १ ४८ श्रुतिप्रामाण्यतो धर्ममनुतिष्ठेत् १ ४९ श्रुतिस्मृत्योर्धर्मोद्भधः ५० श्रुतिस्मृत्यवमन्ता बहिष्कार्यः
धर्मज्ञानफलम् श्रुतिद्वैधे विकल्पः
श्रुतिद्वैधोदाहरणम् ६ ५४ | शानाधिकारिणः '६ ६. ब्रह्मावर्तमर्यादा
सदाचारः ६ ६३ ब्रह्मर्षिदेशः -६६५ मध्यदेशः ..६६ भार्यावर्तः
४३
१.३ १०४ १०८ ११.
४
धर्मलक्षणम् हृदयशब्दार्थः कामात्मतानिषेधः कामे मूलम् यथासंकल्पितकामप्रतिपत्तिः धर्ममूलम् प्रमाणस्मृतिसमर्थनम् स्मृतिप्रामाण्यसमर्थनम् स्मृतीनां वेदमूलत्वम् शीलं धर्ममूलम् आचारप्रामाण्यम् मनको धर्मो वेदमूल;
For Private And Personal Use Only