________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
विषयानुक्रमणिका।
श्लो. पृ. मुरापगन्धाघ्राणे
१४९ ८७१ वृषलीगमनप्रायश्चित्तम् विषमूत्रसुरासंस्पष्टप्राशन
१५० ८७२ | वृषल्यत्र चण्डालीति पुनःसंस्कारे विशेषः
१५१ ८७२ पतितसंप्रयोगप्रायश्चित्तोपक्रमः अभोज्यभोजनादौ
१५२ ८७२ | पतितसंसर्गिस्वरूपम् वय॑शुक्तभक्षणादौ
१५३ ८७३ | पतितसंसर्गी पतितप्रायश्चित्तं कुर्यात् वराहादिमूत्रपुरीषप्राशने
१५४ ८७३ संसर्गपतितमीमांसा शुष्कमांसभक्षणादा
१५५ ८७३ उपदेशातिदेशयोः स्वरूपम् कव्यान्मूत्रपुरीषभक्षणे
१५७ ८७३ | लोके तावत् आवृत्तिमात्रमभ्यास इति एकोद्दिष्टानभक्षणे
१५७ ८७३ पतिते प्रायश्चित्तमनिच्छति ब्रह्मचारिणा मधुमासमक्षण १५८ ८७३ घटस्फोटोत्तरमहोरात्रमाशौचम् बिडालाधुच्छिष्टभक्षणे ब्रह्मसुवर्चलपानम् १५९ ८७४ स्फोटोत्तरं दायाद्यस्याप्रदानं नाभोज्यमत्तव्यमिति
१६० ८७४ ज्येष्ठे पतिते स्तेयप्रायश्चित्तोपक्रमः
१६१ ८७४ कृते प्रायश्चिते पुनर्घटोत्क्षेपप्रकारः धान्यानधनचौर्य
१६२ ८७४ घटस्फोटः स्त्रीष्वपि मनुष्यहरणादौ
१६३ ८७५ पतितायै वस्त्रानपानादिदेयविचारः अल्पसारद्रव्यापहरणादौ
१६४ ८७५ स्त्रीपातित्यहेतवः भक्ष्यभोज्याद्यपहारे
१६५ ८७५ कृतप्रायश्चित्तान्न जुगुप्सेत तैलगुडाद्यपहारे
१६६ ८५५
बालनादिभिर्न संवसेत् मणिमुक्ताद्यपहारे
सावित्र्यतिवर्तने प्रायश्चित्तम् कापासाद्यपहारे
१६८ ८७६
विकर्मस्थप्रायश्चित्तम् अगम्यागमनप्रायाश्चित्तोपक्रमः १६९ ८७६
| असत्प्रतिग्रहप्रायश्चित्तम् भगिन्यादिगमने
१७. ८७६ व्रात्ययाजनादौ अन्त्यावसायिगमने
१७० ८७६
अभिचारप्रायश्चित्तम् पैतृष्वनेय्यादिगमने
शरणागतत्त्यागे
१७१ ८७६ पैतृष्वज्ञेय्यादयो नोपयम्याः
श्वशृगालादिदंशे
१७२ ८७६ अगत्या हि विकल्प आश्रीयत इति १७२ ८७७
अपातयविशोधनम् अमानुषीगमन उदक्यागमने च
नग्नस्नानादौ जले रेतःसेके
१७३ ८७७
अप्सु विण्मूत्रोत्सर्गे गवि गुरुतल्पसमम्.
नित्यकर्मसमतिक्रमे अयोनी रेतःसेके
१७३ ८७७ गरीयसि हुंकारत्वकारकारे मैथुनी स्नायादिति
१७४ ८७७ अत्र प्रणिपत्त्य प्रसादनम् चण्डालान्त्यस्त्रीगमनादौ
१७५ ८७७
अवगुरणादौ प्रायश्चित्तम् स्वैरिणीप्रायश्चित्तम्
१७६ ८७८
अनुक्तनिष्कृतिकल्पः उत्तमाधमगमने
१७६ ८७८ शक्ति-पापानुसारी कल्प इति स्त्रीणामधे प्रायश्चित्तम्
१७६ ८७८ प्राजापत्त्यादिलक्षणोपक्रमः अप्रजाताः प्रायश्चित्तेनेति
१७६ ८७८ प्राजापत्यस्वरूपम् समानजातीये न पुनःसंसर्गे
१७७ ८७९ सान्तपनलक्षणम् । मातृतुल्यापरिगणितम्
१७७ ८७९ अतिकृच्छम्
१६८ ८७६
१७८ ८७९ १७८ ८८९ १७९ ८८० १८०८८० १८१८८०१८१ ८८१ १८१ १८१ १८१ ८८१ १८२ ८८१ १८३ ८८१ १८४ ८८२ १८५ ८८२ १८६ ८८३ १८८ ८८३ १८८ ८८३ १८८ ८८३ १८९ ८८३ १९० ८८४ १९१ ८८४ १९२ ८८४ १९३ ८८५. १९७ ८८५. १९७ ८८५ १९९ ८८६ १९९ ८८६ २००८८६ २०१८८७ २०२८८७ २०३ ८८७. २०४८८७ २०५८८७ २०८ ८८८ २०९ ८८८ २०९ ८८८ २१० ८८९ २११८८९ २१२ ८८९ २१३ ८९..
८७७
For Private And Personal Use Only