________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणिका।
[ अष्टमः
श्लो. पृ २४० ६६९
दत्तदक्षिणे विशेषः प्रत्यङ्गदक्षिणाविचारः अवयूं रथहार इति प्रधानदक्षिणाविभागः संभूयसमुत्थानंऽशविभागः अथ दत्ताप्रदानम् दत्तप्रत्याहरणविचारः दत्तस्यान्यथा विनियोगे अथ वेतनानपकर्म दोदकुर्वतो पैतानिकस्य दण्डः धनव्ययं कृत्वा अर्धत्यागे कर्मत्त्यक्त्वा शिल्पिनामपसारे भक्तदासे आर्ते वैतनिके आर्तसुस्थस्य कर्माकरणे अथ संविद्यतिक्रमः संविद्वयतिक्रमे विवासनम् संविद्यतिक्रमोदाहरणम् समयव्यतिचारे दण्डः क्रयविक्रयानुशयः अनुशये कालमर्यादा पण्यक्रयानुशये दशाहात्परतोऽनुशये सदोषकन्यादाने द्वेषात् कन्यादोषकथने अकन्यासु पाणिग्रहमन्त्रा नेति सप्तमे पदे निवृत्तेऽनुशयो नेति अनुशयोऽसंहारः अथ स्वामिपालाववादः पालदोषविचारः पालयोगक्षेमविचारः योगक्षेमोपकल्पने देशव्यवस्थाश्रयः नष्टं पालेन देयम् चौरहृत विचारः पशौ मृतेऽङ्कदर्शनम् अनायत्ते पाले तगामीदोषः परीहारलक्षणम् परीहारेऽपरिवृतधान्यनाशे
श्लो. पृ २०८ ६५६ पशुप्रवेशवारणार्था वृतिः २०९ ६५७ परिवृते क्षेत्रे पशुप्रवेशे २१० ६५७ क्षेत्रे भक्षणे सपादः पणः २११ ६५८ विपाले पशौ गतलाभ: २१२ ६५८ एते पशवो न दण्ड्याः २१३ ६५८ क्षेत्रिकभृत्त्ययोरतिक्रमे २१३ ६५९ अथ सीमाविवादः २१४ ६५९ सीमानयनकाल: २१५ ६५९ सीमावृक्षाः २१६ ६५९ सीमालिङ्गानि २१६ ६६० सीमासन्धिः २१६ ६६० भुक्त्युदकागमौ सीम्नि प्रमाणम् २१६ ६६० सीमाविवादे साक्षिप्रत्ययः २१७ ६६. सीमावादे साक्षिप्रश्नविधा २१८ ६६० सीमानिश्चयनिबन्धः २१९ ६६१ सीमानिनयनकल्पः २२० ६६१ विपरीतनयने दण्डः २२० ६६१ साक्ष्यभावे सीमानिणतृसंग्रहः २२१ ६६२ वनचार्युक्तसीमासंध्यभ्युपगमः २२३ ६६२
क्षेत्रादिषु सामन्तप्रत्ययः २२३ ६६२
मृषावादिसामन्तदण्डनम् २२३ ६६२
भीषया क्षेत्रादिहरणे २२४ ६६३
अविषह्यां सीमां समोपकारं नयेत् २२५ ६६३
वाक्पारुष्यम् २२५ ६६३
ब्राह्मणाक्षेपे २२७ ६६४ क्षत्रविट्शूद्राणामाक्षेपे २२८ ६६४ क्षत्रादीनां परस्पराक्षेपे २२९६ द्विजातीनां समवर्णाक्षेपे २३० ६६६ राजन्यवैश्यशूद्राणां धनवर्जम् २३१ ६६५ द्विजानामेकजातिनाक्षपे
प्रतिलोमा जघन्यप्रभवा एव २३२ ६६७ नामजातिग्रहमाक्षेपे २३३ ६६७ | दर्पण धर्ममुपदिशतः शूद्रदण्डः २३४ ६६७ | श्रुतादिवैतथ्ये २३५ ६६७ | काणादीनामाक्षेपे २३६ ६६८ जनन्यादीनामाक्षारणे २३८ ६६८, आक्षारणविधा २३९ ६६९ ब्रह्मक्षत्रयोः परस्परमाक्षेपे
२४२ ६६९ २४२ ६७० २४३ ६७० २४४ ६७० २४६ ६७१ २४६ ६७१ २४७ ६७१ २५० ६७१ २५१ ६७२ २५३ ६७२ २५४ ६७३ २५५ ६७३ २५६ ६७३ २५७ ६७३ २५८ ६७४ २५९ ६७४ २६२ ६७५ २६३ ६७५ २६४ ६७५ २६५ ६७५ २६६ ६७६ २६७ ६७६ २६८ ६७६ २६९ ६७७ २६९ ६७७ २७. ६७७ २७० ६७७ २७१ ६७७ २७१ ६७७ २७२ ६७८ २७४ ३७८ २७४ ६७८ २७५ ६७८ २७६ ६७९ २७६ ६७९ २७७ ६७९
For Private And Personal Use Only