________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
विषयानुक्रमणिका ।
ه
ه
६१ ५८
६३ ५८८
م
ऋणविभावने साक्षिलेख्यादि ५३ ५८३ | अलुब्ध एकोऽपि साक्षी
७८ ५९५ अर्थहानिकारणान्यदेश्यदेशनादीनि ५४ ५८४ स्त्रीणां न साक्ष्यामिति
७८ ५९५ अदेश्यदेशनादिमीमांसनम्
५४ ५८४ शंक्यमानव्यभिचारहेतुसद्भावा न साक्षिणः ७८ ५९५ अपदिश्यापधावनादि
५५ ५८४ स्वाभाविक ग्राह्यमिति असंभाष्य साक्षिसंभाषणादि ५६ ५८५ अपार्थकमग्राह्यम् पूर्वाऽपरावेदनं चार्थहानिकारकम् ५७ ५८५
आर्थप्रत्यर्थिसंनिधौ साक्ष्यनुयोगः ८० ५९६ उत्तरे कालहरणमर्यादा ५७ ५८५ साक्ष्यनुयोगविधा
८१ ५९७ पूर्वपाक्षिकस्य तु तदहरेव स्वार्थनिवेशनम्
साक्षिप्रोत्साहनम्
८२ ५९७ पूर्वपक्षशोधनदिनमर्यादा
५७ ५८६ सत्यवादप्रशंसा
८४ ५९८ साहसादिषु सद्यो विवादयेत्
आत्मानं मावमंस्था इति
८५ ५९८ साहसकारी निग्रहीतव्य इति
५७ ५८६
देवाः साक्षिण इति हीनताकारणोपसंहारः
५८ ५८६ पूर्वाण्हे साक्ष्यमिति
८८ ५९९ अथ दण्डयावर्थिप्रत्यर्थी ५९ ५८७ साक्षिप्रश्नविधा
८९ ५९९ निह्नवे मिथ्यावादे च दमः
६० ५८७ सत्यशपथश्रावणम् सप्रतिभुविभावने साक्षिसंख्यानियमः
वितथं ब्रुक्तोऽधःपात इति व्यवहारसाक्षिलक्षणम्
सकण्टकमत्स्याशनोपमा
९७ ६०१ यहच्छावगतार्थो मुख्यतमः साक्षी ६३ ५८८ क्षेत्रज्ञोऽतिशङ्कत इति
९७ ६०१ अर्युक्तसाक्षिणां साक्ष्यम् ६३ ५८९ कौटसाक्ष्ये
९८ ६.१ अविसंवादकाः साक्षिणः
६४ ५८९ पश्वनृतादिषु पञ्चेत्यादि असंभावितप्रलभकत्वाः साक्षिणः ६४ ५८९ संख्यावृद्धिः प्रायश्चित्तगौरवार्था असाक्षिपरिगणनम् ६५ ५९. भूम्यनृते दोषगौरवम्
१.० ६.२ मिथ्याभिधानकारणसंग्रहः
६५ ५९० भूमिगीता गाथा कासकुशीलवादयो न कार्या साक्षिण इति ६६ ५९०
भूम्यपहारमीमांसा
१०० ६०३ श्रोत्रियनृपयाः साक्ष्य नेतिविचारः । ६६ ५९० कूपादिषु भूमिवत्
१.१ ६.३ अध्यधीनादयो न साक्षिणः ६७ ५९१ सत्यशपथाऽश्रावणोपसंहारः
१०२ ६०४ दस्यु तिदास इति
६७ ५९१, गोरक्षकादयः शुद्भवत्प्रष्टव्याः १०३ ६०४ आर्तादयो न साक्षिणः ६७ ५९१ | विशेषेऽनृतप्रशंसा
१०४ ६.४ स्त्रीसाक्ष्यविचारः ६९ ५९२ | अनताभिधानं धर्म इति
१०४ ६०५ द्विजादीनां सदृशाः साक्षिण इति ६९ ५९२ अत्रानृतं सत्याद्विशिष्टम्
१०५६.५ अनुभावी साक्षी
७० ५९२ | अनृतवादस्य प्रतिषेधशेषता न्याय्येति १०५ ६०५ अमुभाविनि जातिनियमो नेति ७० ५९२ प्रयोजकमीमांसनम् असंभवे साक्षिणः
निमित्तत्वमीमांसनम्
१०५ ६०७ बालादिसाक्ष्ये मृषावारोहः
अनृतवादे प्रायश्चित्तम् साइसादिषु सर्वेऽपि साक्षिण इति
| वागेव सरस्वतीति
१०६ ६०८ साक्षिद्वैधे ग्राह्याग्राह्यविचारः
| कूष्माण्डमंत्रोम इति
१०७ ६.९ दर्शनश्रवणाभ्यां साक्ष्यमिति ७५ ५९४ त्रिपक्षं साक्ष्यमब्रुवतो दण्डः १०८ ६१० असत्यवक्तुर्दोषः ७६ ५९५ बन्धशब्दार्थः
१०९६१० लेख्यारूढसाक्षिणि ७७ ५९५ कूटसाक्ष्ये दण्डः
१.९६१०
م
م
५९४
For Private And Personal Use Only