________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
ऋषिप्रश्नोपक्रमः परिग्रहदुष्टान्नात्स्वभावदुष्टं गुरुतरं वेदशास्त्रविदां कथं मृत्युरिति द्विजमृत्युहेतुपरिगणनम्
अभक्ष्य संग्रहः
लशुनादीन्यभक्ष्याणि
अमेध्यप्रभवाणि तत्संसर्गजानि च अभक्ष्या वृक्षनिर्यासादयः
साहचर्य अदृष्टप्रयोगाणां प्रयोगज्ञापकं न वृथाकृसरसंयावादिभक्षणे
अभक्ष्यक्षीरसंग्रहः
शुकं न भक्ष्यम् भक्ष्याणि शुक्तानि अभक्ष्य पशुपक्षिसंग्रहः
कलविङ्कादयो न भक्ष्याः असतिशास्त्रभेद एकवाक्यता
प्रतुदादयो न भक्षणीयाः जालपादे विकल्पसमर्थनम्
बकादयो न भक्ष्याः मत्स्यभक्षणे
मत्स्यभक्षणे विशेषः
पञ्चनखान्न भक्षयेत्
भक्ष्यपञ्चनख परिगणनम् मत्या छत्राका दिभक्षणे अभक्ष्यभक्षणे प्रायश्चित्तम् अज्ञात प्रायश्चित्तम् भक्ष्यप्रसंगतो हिंसाभ्यनुज्ञानम् यज्ञार्थं हिंसाभ्यनुज्ञानम् भक्षणार्हपर्युषितत्रिचारः यवगोधूमादिचिरस्थितमपि
मांसभक्षणविचारः
प्राक्षितमांसभक्षणे
हृतशिष्टं मांस प्रोक्षितम् ब्राह्मणकाम्यया मांसभक्षणावचारः नियोगे प्राणात्यये च मांसभक्षणविचारः प्राणस्य स्थावरजङ्गममन्नम्
www.kobatirth.org
विषयानुक्रमणिका ।
पंचमोऽध्यायः ॥ ५ ॥
पू. पं.
१ ३८४ अन्नमत्तारश्च
१ ३८४ | यज्ञियमांसभक्षणे
२ ३८४ | क्रीतमांसभक्षणे
४ ३८५ | अवैघमांसभक्षणे
५ ३८५ | वृथामांसभक्षणे
५ ३८५
असंस्कृतपशन्नाद्यात्
५ ३८६ | सीतायागादौ पशुहनने
६ ३८६ | वृथा पशुहनने दोषः ६ ३८६ यज्ञे वधोऽवधः ७३८७ | यज्ञहतानां जात्युत्कर्षः ८ ३८८ | अत्रैव पशवो हिंस्या नान्यत्र ९ ३८८ | अवेदविहिता हिंसाऽपद्यपि न
१० ३८९ वैदिकी हिंसाऽहिंसैव
११ ३९० | धर्ममूलं वेदः
१२ ३९० | अहिंसकानि भूतानि न हन्यात्
१२ ३९१ | अवैधमांसभक्षणनिवृत्तिफलम्
१३ ३९१ | अनुमन्त्रादयोऽष्टघातकाः १३ ३९१ हिंसाप्रयोजक विचारः १४ ३९२ | सर्वथा मांसभक्षणं हेयम् १५ ३९२ | मांसशब्दार्थः
१६ ३९२ मांसभक्षणनिषेधोपसंहारः
१७ ३९२ | अथाशौचोपक्रमः
१८ ३९३ जातदन्तादौ मृते १९ ३९३ | दशाहत्र्यहै काहाशौचनिर्णयः २० ३९३ | आशौचविकल्पविचारः
२१ ३९४ | सापिण्ड्यं समानोदकत्वं च २२ ३९४ | विजातीया असपिण्डा इति २३ ३९४ | कन्यानां सापिण्डयविचारः
२४ ३९५ जननाशौचम्
Acharya Shri Kailassagarsuri Gyanmandir
२५ ३९५ पितुर्जननाशौचम्
२६ ३९६ | शवस्पर्शे
२७ ३९६ | गुरोः पितृमेधं कृतवतः २७ ३९६ | गर्भस्रावे
२७ ३९८ अकृतचूडस्य कृतचूडस्य च २७ ३९९ | उनद्विवार्षिके मृते २८ ४०० | ऊनद्विवार्षिकस्याभिसंस्कारो न
For Private And Personal Use Only
११
पू. पं.
२९ ४००
३१ ४००
३२ ४००
३३ ४०१
३४ ४०१
३६ ४०२
३७ ४०२
३८ ४०३
३९ ४०३
४० - ४०३
४१ ४०४
४३ ४०५
४४. ४०५
४४ ४०५
४५ ४०६
५० ४०७
५१ ४०७
५१ ४०८
५३ ४००
५५ ४०९
५६ ४०९
५७ ४१०
५८ ४१०
५९ ४११
५९ ४१२
६० ४१२
६० ४१३
६० ४१४
६१ ४१४
६२ ४१५
६३ ४१६
६४ ४१६
६५ ४१६
६६ ४१७
६७ ४१७
६८ ४१८