________________
Shri Mahavir Jain Aradhana Kendra
सर्पिर्मधुमिश्रम् त्रयोदश्यादयोऽक्षय्याः कालाः
गजच्छाया
श्रद्धया दत्तमक्षय्यम् श्राद्धार्हतिथिकथनम् समविषममतिथिफलम् प्राचीनावीतिना पित्र्यमाविधनात्
गार्हस्थ्यधर्मे वृत्तविधिः गृहस्थसामान्या वृत्तिः स्वैः कर्मभिर्धनसंचयः
ऋतादयो वृत्तयः श्ववृतिया
ऋतादिस्वरूपम्
प्रतिग्रहशब्दार्थः
सत्यानृतस्वरूपम्
धनधान्यसंग्रहः
अश्वस्तनिकः श्रेयान्
शिलोञ्च्छजीवनविचारः
ऋतेन जीवता केवला इष्टीः शिलोच्च्छवृत्यधिकारिनिर्णयः
शुद्धां जीविकां जीवेत्
सुखं सन्तोषमूलम् वेदोदितकर्मकरणे
तस्ततोऽर्थे न
कामतो नेति सा कृतकृत्यतेति
उचितवेषादिकरणे
हितानि शास्त्राण्यवेक्षेत शास्त्राधिगमफलम्
ऋषियज्ञादयो यथाशक्ति
आत्मयज्ञाधिकारः,
इन्द्रियामिषु महायज्ञसंपादनम्
वागादिषु यज्ञनिर्वृत्तिः ज्ञानयज्ञसमर्थनन् afai होमकाल
www.kobatirth.org
विषयानुक्रमणिका ।
पू. पं.
२७२ २९६ अश्राद्धीयः कालः
२७३ २९६ | संवत्सरे श्राद्धं त्रिः २७४ २९६ | आहितानेर्विशेषः २७५ २९६ | पितृतर्पणे पितृयज्ञफलम्
२७६ २९६ | वसुद्वादित्याः
२७८ २९७ विघसामृते
२७९ २९७ उपसंहारः
चतुर्थोऽध्यायः ॥ ४ ॥ पं.
प्र.
१ ३०१
२ ३०१
३ ३०२
४ ३०२ ४ ३०२
५ ३०२
५ ३०३
६ ३०४
७ ३०४
८ ३०५
९ ३०५ १० ३०६ १० ३०६
प्रतिपत्तिभेदादिन्द्रियभेदः
आग्रयणादीनि
नानिष्टा नवान्नप्राशनम्
आग्रयणं नित्यम्
अतिथ्यर्चनं ग्रहिणो नित्यम्
एते नार्चनीयाः
पाषण्डादिभ्योऽन्नदानं श्वपचादिवत्
हव्यकव्याभ्यां पूजार्हाः
संविभागः
भूतशब्देनाचेतनात्मकं जगादिति
धनान्वेषणार्हाः
सीदत आपद्धर्माश्रयणम्
विभवे जीर्णवासा न भवेत्
११ ३०७
स्नातकाचाराः
१२ ३०७ | यष्टिधारणादि
१४ ३०८
वेदो दर्भमुष्टिः
आदित्यदर्शनादौ निषेधाः
१५ ३०८ १६ ३०८ मृदादीनि प्रदक्षिणानि १७ ३०९ आर्तवदर्शने नेति
१८ ३०९ | स्त्रीविषये निषेधाः
१९३०९ पथि मूत्रोत्सर्गादि नेति
Acharya Shri Kailassagarsuri Gyanmandir
२० ३०९ २१ ३१०
विण्मूत्रोत्सर्गनियमाः
२१ ३१० अग्नीन्धनादिविषये
गोब्रजादिषु विण्मूत्रोत्सर्गों न
२२ ३१० प्राणाबाधं नाचरेत्
२३ ३११ एतानि वर्जनीयानि
२४ ३११ शून्यगृहस्वापादिषु निषेधाः
२५ ३११
अत्र दक्षिणपाणयुद्धारः
For Private And Personal Use Only
[ चतुर्थः
पृ. पं.
२८० २९७
२८१ २९८
२८२ २९८
२८३ २९९
२८४ २९९
२८५ २९९
२८६ ३००
पृ. पं.
२५ ३१२
२६ ३१२
२७ ३१३
२८ ३१४
२९ ३१४
३० ३१४
३० ३१५
३१ ३१५
३१ ३१६
३२ ३१६.
३३ ३१६
३४ ३१७
३४ ३१७
३५ ३१७
३६ ३१८
३६ ३१९
३७ ३२०
३९ ३१९
४० ३२०
४२ ३२१
४५ ३२१
४८ ३२२
५२ ३२२
५३ ३२३
५४ ३२३
५५ ३२४
५७ ३२४
५८ ३२४