SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईशैरेकादशाणैः // बाणरसाक्षर पंचषष्टयणैः // हुंफट्स्वाहेतिचत्वारोवर्णाःसर्वेष्वंगेषूक्तवर्णातेवाच्याः॥३॥ ध्यानमाह॥शरदिति॥अभयांकुशेवामयोः॥जयादिशक्तियुतेपीटगेंद्रायुधैःपूजावोध्या // 32 // 33 // पंचांग मिति।मूलशाखापत्रपुष्पफलान्विताम्॥३४॥ मध्वक्तांखंडघृतक्षौद्रयुताम्॥३५॥सपनोपिशत्रुरपिदेहांतपर्यंत वर्माष्टभिर्नेत्रमीशेरखंबाणरसाक्षरैः // हुंफट्स्वाहेतिसर्वत्रपठेदंगेषुसाधकः // 31 // शरच्चंद्रकांतिर्वराभी तिशूलंशृणिहस्तपर्दधानांबुजस्थाम्।।विभूपांवराव्यादियज्ञोपवीतामुदोथर्वपुत्रीकरोत्वासुरीनः॥३२॥ अयुतंप्रजपेन्मंजुहुयात्तदशांशतः॥ घृताक्तराजिकांवगौततःसिद्धोभवेन्मनुः ॥३३॥पंचाङ्गामासुरी मंत्रीगृहीत्वामंत्रयेच्छतम् // तयाधूपितमात्मानंयोजिघ्रत्सवशोभवेत् ॥३४॥मध्वक्तामासुरीहुत्वासहस्त्रं वशयेजगत्॥राजिकांप्रतिमांकृत्वादशांप्रेमस्तकावधि॥३५॥अष्टोत्तरशतखंडाजुहुयादसिनाकृतान्॥ नार्या प्रतिकृतेर्वामपादादिहवनचरेत् // 36 // एवंप्रकुर्यात्सप्ताहंराजीधनचितेनले // ससपनोपिमृत्यंत दासोजायेतमंत्रिणः॥३७॥स्त्रीलिंगोहःप्रकर्तव्योम।नारीवशीकृतौ // कटुतैलान्वितांराजीनिवपत्रयुतां | रिपोः॥३८॥ नामयुग्मनुनाहुत्वाज्वरिणंकुरुतोरपुम्॥एवंराजीसलवणांहुत्वास्फोटोभवेदरेः॥३९॥ दास स्यात्॥किमुतान्यः॥३६॥३७॥स्त्रीलिंगोहइति॥नार्यावशीकरणेप्रतिमाहोमादौमंस्थितानाममुकस्ये तिस्थानेदेवदत्तायाउपविष्टस्येत्यादीनांषष्टयंतानांपदानामुपविष्टायाःसुप्तायाइत्यायूहोविधेयः॥३८॥३९॥ Ime For Private and Personal Use Only
SR No.020473
Book TitleMantra Mahodadhi Granth
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages545
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy