________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org अथप्रयोगः॥शास्त्रोक्तविधिनाशंकरालयभवान्यालयवा // मंडपंवेदिमध्यनिर्माय // प्रतीच्यांकुंडमध्येवा कृत्वा // कृतनित्यक्रियोमुककाम शतचंडीविधानमहंकरिष्यइतिसंकल्पविधाय // मातृस्थापननांदीश्राद्धं विधायस्वस्तिवाचनकृत्वा // उक्तलक्षणान्दशविप्रान्मधुपर्कवस्त्रहेमदानादिनावृणुयात् // तेचयजमानद तासनेषुदत्तमालाभिःसमाहिताःसुमनसोभगवतींस्मरंतःसप्तशतीमूलमंत्रेणवेद्यांकुंभंसंस्थापयित्वातत्रदुर्गा मावाह्यषोडशोपचारैःसंपूज्यतदग्रेप्रत्येकंदशकृत्वःसप्तशतीमयुतंचनवार्णजपेयुः // हविष्यभोजनब्रह्मचर्यभू नात्वानित्यकृतिकृत्वावृणुयादशवाडवान् / / जितेंद्रियान्सदाचारान्कुलीनान्सत्यवादिनः // 73 // व्युत्पन्नाञ्चंडिकापाठरताँल्लज्जादयावतः // मधुपर्कविधानेनवस्त्रस्वर्णादिदानतः॥७४॥ जपार्थमा सनमालांदद्यात्तेभ्योपिभोजनम् // तेहविष्यान्नमश्नंतोमंत्रार्थगतमानसाः // 7 // भूमौशयाना प्रत्येक जपेयुश्चंडिकास्तवम् // मार्कडेयपुराणोक्तंदशकृत्वःसुचेतसः।। 76 // शयनास्पृश्यास्पर्शादिनियमांश्चचरेयुः // यजमानश्चद्विवर्षाद्याउक्तलक्षणाअधिकांगीत्यादिदुर्लक्षणरहि ताः कुमारीत्रिमूर्तिकल्याणादिनाम्रीदशकन्या भोजनवस्त्रहेमदानादिनामंत्राक्षरमयीमित्यादिमंत्रणा वाह्यजगत्पूज्येत्यादिस्वस्वमंत्रैःपूजयेत् // एवंचत्वारिदिनानिजकुमारीपूजांचसमाप्यपंचमेहिकुंडेआग मोक्तपूर्वविधिनावडिंसंस्थाप्यपायसानादिभिरुक्तैर्द्रव्यैर्जुहुयुः // सप्तशत्या प्रतिश्लोकंदशवारंनवार्णेनायुतं चहोमसंख्याएकैकोद्विजःसकृत् सप्तशतीप्रतिश्लोकंसहस्रंमूलेनचजुहुयादित्यर्थः॥ 73 // 74 // 79 // 76 // For Private and Personal Use Only