________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मं० म०एवंन्यासान्कृत्वामुद्रा प्रदर्शयेदित्याह // मुद्राइति // नवानांमुद्राणांमध्येसंक्षोभद्रावणाकर्षाखेचरीबीजा Balसटीक ख्यानांपंचानांलक्षणमुक्तम् // चतसृणामुच्यते // तत्रवश्यमुद्रालक्षणायथा // पुटाकारौकरीकृत्वातर्जन्यावं // 13 // कुशाकृती॥परिवय॑क्रमेणैवमध्यमेतदधोगते॥क्रमेणदेवितेनैवकनिष्ठानामिकादयः॥संयोज्यनिबिडा-सर्वा त०११ अंगुष्ठावग्रदेशतः॥मुद्रेयपरमेशानीसर्ववश्यकरीमतति।उन्मादमुद्रालक्षणंयथासंमुखौतुकरौकृत्वामध्यमा मध्यमेनुजे॥अनामिकेतुसरलेतदधस्तर्जनीद्वयम्॥दंडाकारौततोगुष्ठीमध्यमानस्वदेशगौमुद्रषोन्मादिनी मुद्राःप्रदर्शयेत्कृत्वापडङ्गंप्राणसंयमम्।।संशोभद्रावणाकर्षवश्योन्मादमहांकुशाः // 19 // खेचरीबी जयोन्याख्यामुद्रादेवीप्रियानव // ततोध्यायेद्भगवतीश्रीमत्रिपुरसुंदरीम् // 50 // नामक्लेदिनीसर्वयोषितामिति // महांकुशमुद्रालक्षणंयथा // अस्यास्त्वनामिकायुग्ममध कृत्वांकुशाकृति॥ तर्जन्यावपितेनैवक्रमेणविनियोजयेत् ॥इयंमहांकुशामुद्रासर्वकामार्थसाधिनीति // योनिशब्देनाबमहायो। निमुद्रा॥तल्लक्षणंयथा॥मध्यमेकुटिलेकृत्वात न्युपरिसंस्थिते॥अनामिकामध्यगतेतथैवाहिकनिष्ठिके॥सर्वा एकत्रसंयोज्याअंगुष्ठपरिपीडिताएषातुप्रथमामुद्रामहायोन्यभिधामतेति॥मुद्राएवंप्रदर्यध्यायेता४९।५०॥ Bal 1 कनिष्ठानामिकादयइतिकनिष्ठानामिकापदंदक्षहस्तकनिष्ठानामिकापरम् // आदिपदेनवामहस्तकनिष्ठानामिकापरिग्रहः / अंगुष्ठावन | // 13 // देशइति / अंकुशाकारयोस्तयोस्तर्जन्योरग्रदेशेऽगुष्ठीयोजयेदितिशेषः // 2 अनुजेकनिष्ठे // दशिणहस्तकनिष्ठांवामहस्तमध्यमयाबढ़ावाम हस्तकनिष्ठांदक्षिणहस्तमध्यमयाबढातायो खदेशयोरंगुष्ठीनिक्षिपेदित्यर्थः // For Private and Personal Use Only