________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsuri Gyanmandir पुष्पांजलिं दत्त्वा विशेषाद्विदं भैरवोपरि निक्षिप्य पृजितास्तर्पिताः भतु इति वदेत् / / इति पंचमावरणम् ॥५॥अष्टदलाबहिः चतुरस्रा त्यंतरे इंद्रादिक्रमेण प्राची प्रकल्प्य पूर्वादिदशदिक्षु च पूर्व ॐ ह्रीं हेतुकाय नमः / हेतुश्रीपादुकांपूज०॥1॥आग्नेये। ॐ ह्रीं त्रिपुरा तकाय नमः। त्रिपुरांतकश्रीपा०॥२॥ दक्षिणे। ॐ ह्रीं चैतालाय नमः। यतालश्रीपादुकां पूजयामि तर्प०॥निकते ॐ ह्रीं अग्निजिह्वाय नमः! अभिजिह्वश्रीपा०॥४॥पश्चिमे॥ॐ ह्रीं कालांतकाय नमः। कालांतकश्रीपा० ॥५॥वायव्ये / ॐ ह्रीं करालाय नमः। करालश्रीपा०1 धु ॥६॥उत्तरे ॐ ह्रीं एकपादाय नमः। एकपादश्रीपा०॥७॥ ऐशान्ये ॐ हीं भीमरूपाय नमः: भीमरूपश्रीया // 8 // इन्द्रेशानयोमध्ये / 5 ॐ ह्रीं अचलाय नमः / अचलश्रीपा०॥९॥ नक्तबरुणयोर्मध्ये / ॐ ह्रीं हाटकेशाय नमः / हाटकेशश्रीपा० // 10 // इति हेतुकादीन दशवटुकान पूजयेत्॥ ततः पुष्पांजलिं गृहीत्या मूल सुचार्य / “अभीष्टसिद्धिं मे देहि शरणागतवत्सल भत्त्यानी त्यं पठमावरणा| वार्चनम् // 1 // इति पठित्वा पुष्पांजलिं दत्त्या विशेषादिदु भैखोपरि निक्षिप्य पृजितास्तर्पिताः संतु इति वदेत् // इति पशावरणम॥६॥ तत्र त्रिरेखात्मकभपुरस्य प्रथमरेखायां दिग्विदिगंतरालेषु षोडशस्थानेषु श्रीकंठादिमहामनांतान्यजेत् // तत्र कमः // पूर्व / ॐ ह्रीं अंत श्रीकंठेशपूर्णादरीन्यां नमः / श्रीकंठेशपूर्णादरीश्रीपा०॥३॥ दक्षिणे॥ॐ ह्रीं आं अनंतेशविरजान्यां नमः / अनंतशविरजश्रीपा०॥२॥ पश्चिमे / ॐ ह्रीं ई मुश्मेशशाल्मलीन्यां नमः / सूक्ष्मेशशाल्मलीश्रीपा० 3 // उतरे / ॐ ह्रीं ई त्रिमूर्तीशलोलाक्षीभ्यां नमः। * त्रिमूर्तीशलोलाक्षीश्रीपा०॥४॥ आनेय्याम्॥ॐ ह्रीं उं अमरेशवतलाक्षीन्यां नमः / अमरेशवलाशीश्रीपा० // 1 // नैर्ऋते / ॐ ह्रीं ॐ अशिदीर्घघोणाश्यां नमः / अर्धशदीर्घघोणाश्रीपा०॥६॥ वायव्ये // ॐ ह्रीं कं भारभूतीशदीर्घमुखीच्यां नयः / भारभूतशिदीमुखी For Private And Personal Use Only