________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir माधवाय मित्राय नमः हृदि 3 ॐ भई गोविंदाय वरुणाय नमः कंठे 4 ॐ गं उं विष्णवेंऽशवे नमः दक्षपाच ५ॐ वं ऊं मधसूदनाया भगाय नमः दक्षिणांशे 6 ॐ तें एं त्रिविक्रमाय विवस्वते नमः गलदक्षिणभागे 7 ॐ बां ऐं वामनायेन्द्राय नमः वामपाय 8 ॐ संओं श्रीधराय पृष्णे नमः वामांसे 9 ॐ दें औं हृषीकेशाय पर्जन्याय नमः गलवामभागे 10 ॐ वां अं पद्मनाभायन त्वष्ट्रे नमः पृष्टे 11 ॐ यं अः दामोदराय विष्णवे नमः ककुदि 12 ॐ नमो भगवते वासुदेवाय मृघ्निं 13 इति द्वादशमृतिपंजर न्यासः // ॐ किरीटकेयूरहारमकरकुंडलधरशंखचक्रगदांभोजपीतांबरधरश्रीवत्सांकितवक्षःस्थलश्रीभूमिसहितात्मज्योति यदीपकराय सहस्रादित्यतेजसे नमः इति मंत्रण शिर आदिपादांतं व्यापकं विन्यसेत् // इति किरीटमंत्रन्यासः॥ एवं न्यासविधिं कृत्वा ध्यायेत् // उयकोटिदिवाकराभमनिशं शंखं गदा पंकजं चकं विनतमिन्दिरावसुमतीसंशोभिपार्थद्वयम्॥ कोटीरांगदहारकंडलधरं पीतांबरं कौस्तभोग दीनं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्न भजे // 1 // इति ध्यात्वा सर्वतोभद्रमंडले मं मंडूकादिपरतत्वांतपीठदेवताभ्यो नमः इति। पीठदेवतां संपूज्य पीठशक्तिं पूजयेत् // तत्र क्रमः // पूर्वादिक्रमेण ॐ विमलायै नमः 1 ॐ उत्कपिण्यै नमः 2 ॐ ज्ञानायै नमः 3| ॐ क्रियायै नमः 4 ॐ योगायै नमः ५ॐ प्रहयै नमः 6 ॐ सत्यायै नमः 7 ॐ ईशानायै नमः 8 मध्ये ॐ अनुग्रहाय नमः इति नवपीठशक्तीः पूजयेत् // ततः स्वर्णादिनिर्मितं यंत्रं अग्युत्नारणपूर्वकं ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोग द्वादशाक्षरं मंबवरं विन्यसेडह्मरंधके // वासुदेवो भवेत्साक्षायापितस्तस्य तेजसा॥ 2 तन्मूर्तिपंजरन्यासोऽभीष्टितः परमेष्ठिना / सकुन्न्यासाद्भवेन्मंत्री ध विष्णुमतिरनुत्तमा For Private And Personal use only