________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir म कार्दातीताहिशरदिंदवे / / देवदैत्योरगेन्द्रादिमोलिटांधये नमः / / 7 / / भस्मासनाय भक्ताय भुक्तिमुक्तिप्रदायिने / / सरुयक्तस्व पू० ख०६ रूपाय शंकराय नमोनमः // 8 // नमोंधकांतकरिपवेऽसुरद्विषे नमोस्तु ते द्विरदवरावभेदिने / / विपोल्लसत्कणिकुलबद्धमृतये नमः सदाशि० त. वृषवरवाहनाय ते // 9 // वियन्मरुद्भुतवहवायुकुंजिनीमखेशरव्यमृतमयूखमूर्तये / / नमः सदा नरकायावभेदिने भवेह नो भव भयभंग तरं०६ द्विभो।।१०॥” इति रुद्र स्तवन स्तुत्वा साष्टांग प्रणम्य जपं कुर्यात् / अस्य पुरश्चरणं दशलक्षजपः।अयुतहोमः। तत्तदशांशन तर्पणमार्ज नब्राह्मणभोजनं च कुर्यात् / एवं कृते मंत्रः सिद्धो भवति। सिद्ध मंत्र मंत्री प्रयोगान साधयेत् / प्रयोगान पूर्वमंत्रोक्तान। कुर्वीतात्र दशाक्षरे दशाक्षरं भजन विप्रो रुद्रजापी भवेत्सदा // 3 // एवमर्चन्महादेवं पचांगन्यासपूर्वकम्॥दशाक्षरजपासक्तो न सीदत्स्बेष्टसाधने॥२॥मनोहराणि गेहानि सुंदयों वामलोचनाः॥ धनमिच्छापूरणांतं लभते शिवसेवनात्॥३॥” इति मंत्रमहोदधिशांतिमारादिप्रोक्तं दशाक्षररुद्रमंत्रविधानम्॥ अथ त्वरितरुद्रमंत्रपुरश्चरणप्रयोगः॥( हेमाद्रिशांतिरत्नेषु ) मंत्रो यथा / “ॐ यो रुद्रोग्नीयोऽप्यऔपधीपुयोरुद्रोविश्वाभुवनाविवेश तस्मै| रुद्रायनमोस्तु” इत्येकत्रिंशदक्षगे मंत्रः। अस्य विधानम् / अस्य त्वरितरुद्रमंत्रस्य अथर्वण ऋपिः।अनुष्टुप्छंदः। त्वरितरुद्रसंज्ञको देवता। नमः इति बीजम् / अस्तु इति शक्तिः। त्वरितरुद्रप्रीत्यर्थे जपे विनियोगः।ॐ आथर्वणर्षये नमः शिरसि॥ ॥अनुष्टुप्छंदसे नमः मुखे॥२॥ त्वरितरुद्रसंज्ञक इवतायै नमः हृदि // 3 // नमः इति बीजाय नमः गुह्य॥४॥ अस्तु इति शक्तये नमः पादयोः // 5 // विनियोगाय नमः सर्वाङ्गे // 6 // इति ऋष्यादिन्यासः // ॐ योरुद्रः अंगुष्ठात्या नमः॥१॥ ॐ अग्नौ तर्जनीभ्यां नमः // 2 // ॐ योऽप्सु मध्यमान्यां / नमः // 3 // ॐ य औषधीषु अनामिकाभ्यां नमः॥४॥ ॐ यो रुद्रोविश्वाभवनाविवेश कनिष्ठिकाभ्यां नमः॥५॥ ॐ तस्मैरुद्रायनमोस्तु || For Private And Personal Use Only