________________ Acharya Shri Kasagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatm.org 0 ख०१ शि० 0 मं०म०ऊरुद्वये ५ॐ यं नमः जठरे 6 इति गोलकन्यासेऽष्टमः ॥८॥ॐ नं तत्पुरुषाय नमः मूर्ध्नि ॐ में अघोराय नमः भाले 2 ॐ शिं सद्योजाताय नमः उदरे 3 ॐ वां वामदेवाय नमः अंसयोः 4 ॐ यं ईशानाय नमः हृदये 5 इति गोलकन्यासे नवमः // 113 // समानः // 1 // ॐ नमोस्तु स्थाणुभूताय ज्योतिर्लिंगामृतात्मने // चतुर्मूर्तिवपुःस्थाय भसितांगाय शंभवे // 1 // इति व्यापकं न्य सेत्॥एवं दशन्यासान्कत्वा पार्वतीपतिं ध्यायेत् ॥अथ ध्यानम् // ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं रत्नाकल्पोज्ज्वलांग परशुमृगवगभीतिहस्तं प्रसन्नम्॥पद्मासीनं समंतात्स्तुतममरगणेयांवक िवसानं विश्वायं विश्ववीजं निखिलभयहरं पंचवक्त्रं त्रिनेम्॥१॥ इति ध्यात्वा पीठपुजां कुर्यात् / तद्यथा। पीठादौ रचिते सर्वतोभद्रमंडले लिंगतोभद्रमंडले वा मंडकादिपरतत्त्वान्तपीठदेवतात्यो नमः इति पीठदेवताः पूज्य स्वागादिप्रादक्षिण्येन नव पीठशनीः पूजयेत् / तद्यथा / ॐ वामायै नमः / ॐ ज्येष्ठायै नमः 2 ॐ रौयै नमः ॐ काल्यै नमः / ॐ कलविकरिण्यै नमः 5 ॐ बलविकरिण्यै नमः 6 ॐ बलप्रमथिन्यै नमः 7 ॐ सर्वभूतदमन्यै नमः 8 मध्ये ॐ मनोन्मन्यै नमः 1. इति पूजयेत् // ततः स्वर्णादिनिर्मित यंत्र मति वा ताम्रपात्र निधाय घृतेनात्यज्य तदुपरि दुग्धधारां जल धारां च दत्त्या स्वच्छयण मंशोप्य - ॐ नमो भगवते सकलगुणात्मशक्तियुक्तायानन्ताय योगपीठात्मने नमः " इति मंत्रग पुष्पा वासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्टां च कृत्वा पुनर्थ्यात्वा मलेन मूर्ति प्रकल्प्य पाद्यादिपुष्पांतैरुपचारैः संपृज्य देवाज्ञया आवरणपूजा कुर्यात् // तद्यथा / मंविन्मयः परो देवः परामृतरमप्रिय // अनुज्ञां शिव मे देहि परिवारार्चनाय मे // इत्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् // षट्कोणे ऐशान्याम ॐ ईशानाय नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः / इति 1 सर्वत्र पूर्वे ॐ तत्पुरुषाय नमः। For Private And Personal Use Only