________________ Shri Mahavirlan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir म. म // श्रीगणेशाय नमः // अथ शिवतंत्रप्रारम्भः। तत्रादी पटलप्रारम्नः॥ अथ वक्ष्ये महेशस्य मंत्रान्मर्वार्थसिद्धिदान // यः पूर्वर्षिवाक्यैश्व० ख० 1 शिवसायुज्यमंजसा // 3 ॥अथ शिवपंचाक्षरमंत्रप्रयोगः // मंत्रो यथा ( शारदातिलके ) "ॐ नमश्शिवाय" अस्य विधानम् // अत्र शितं. रुद्राः स्मृता रक्ता धृतशृलकपालकाः॥ शक्तयो रुद्रपीठस्थाः सिंदूरारुणविग्रहाः॥ रक्तोत्पलकपालाभ्यामलंकतकरांबुजाः // // इतिjel ध्यात्वा मूलेन प्राणायामत्रयं कृत्वा मंत्रन्यामादिकं कुर्यात् / तद्यथा / अस्य श्रीशिवपंचाक्षरीमंत्रस्य वामदेव ऋपिः / पंक्तिश्छंदः / / ईशानो देवता। ॐ बीजाय नमः शक्तिः। शिवायेति कीलकम् / चतुर्विधपुरुषार्थसिद्धयर्थ न्यामे विनियोगः // ॐ वामदेवर्षये नमः शिरासे 1 पंक्तिच्छंदम नमः मुख 2 ईशानदेवताय नमः हृदये 3 ॐ बीजाय नमः गुह्ये 4 नमः शक्तये नमः पादयोः 5 शिवायेति कीलकाय नमः नानौ 6 विनियोगाय नमः सर्वांगे 7 इति प्यादिन्यामः // ॐ अंगुष्ठान्यां नमः / ॐ नं नर्जनीभ्यां नमः २ॐ में मध्यमाभ्यां नमः 3 ॐ शिं अनामिकाभ्यां नमः 4 ॐ वां कनिष्टिकाम्यां नमः / || ॐ यं करतलकरपृष्ठान्यां नमः 6 इति करन्यासः // ॐ हृदयाय नमः / ॐ ने शिरसे स्वाहा 2 ॐ में शिखायै वषट् | LOॐ शिं कवचायतुं 4 ॐ वां नेत्रत्रयाय वौषट् 5 ॐ यं अस्वाय फट 6 इति हृदयादिषडंगन्यासः // ॐ नं सत्पुरुषायनमः नर्जन्यां ॐ में अघोराय नमः मध्यमायाम् २ॐ शिं सद्योजाताय नमः कनिष्ठिकायाम् 3 ॐ वां वामदेवाय नमः अनामिकायाम् 4 ॐ यं (तांतरे) नमस्कारं समुत्य वान्तं नेवसमन्वितम्॥वरुणं मुखवृत्तं च वायु लालाटसंयुतम् // अमुं पंचाक्षरं मंत्र पंचकामफलप्रदम् // प्रणवादियंदा देवि का तदा मंत्रः षडक्षरः // 2 बंधूकसन्निभं देवं त्रिने चन्द्रशेखरम् // विशूलधारिणं देवं चारुहासं सुनिर्मळम् // कपाळधारिणं देवं वरदाभयहस्तकम् // उमया AGसहित शम्भुं ध्यायेत्सोमेन्चरं सदा / (इति तंत्रांतरे ) / For Private And Personal Use Only