________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir अथवा स्वयं स्यमं विचारयेत् / इति पूर्वकत्यम् / ततश्चन्द्रतारादिनालायिते समहूर्ते विविक्त देशे जपस्थानं प्रकल्प्य पुरश्चरणदिवसे. बाले मुहूर्त चोत्थाय प्रातःस्मरणं कुर्यात्।अथ गणेशप्रातःस्मरणम्॥"ॐ प्रातः स्मरामि गणनाथमनाथबंधु सिंदुरपूर्णपरिशोभितगंडाग्यम्॥ उद्दण्डविघ्नपरिखण्डनचण्डदण्डमाखण्डलादिमुरनायकवृन्दवंद्यम् // 3 // प्रातर्नमामि चतुराननवंशमानमिच्छानुकूलमखिलं च वरं ददान म् // तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतरं शिवयोः शिवाय // 2 // प्रातर्भजाम्यायदं खलु भक्तशोकदावानलं गणवि, वरकंजरास्यम् // अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं सुतमीश्वरस्य // 3 // " श्लोकत्रयमिदं पुण्यं मदा साम्राज्यदायकम् // प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान 4 इति स्मरणं कृत्वा भूमिं प्रार्थयेत / तत्र मंत्रः। “समुद्रमेखले देवि पर्वतस्तनमंडले॥विष्णुपनि नमस्तुज्यं पादस्पर्श क्षमस्व मे // 1 // " इति भूमि संप्रार्य श्वासानुसारेण भूमौ पादं दत्त्वा बहिर्बजेत् / इति प्रातःकत्यम् / ततो यामादहिनत्यकोणे जनवर्जिते उत्तराभिमुखः अनुपानकः वस्त्रेण शिरः प्रावृत्य मलमोचनं कृत्वा मृत्तिकय जलेन च यथासंख्या शौचं कृत्वा हस्तौ पादौ प्रक्षाल्य गंडूषं कृत्वा दंतधावनं च कुर्यात् / तद्यथा--आम्नचंपकापामार्गाद्यन्यतमं द्वादशांगुलं दंतकाष्ठं गृहीत्वा लिंग चंद्रार्कयोविवं भारती जाह्नवी गुरुम्। रक्ताधितरणं युद्धे जयोऽनलसमचनम॥शिखिईसरांगाध्य रथे स्थानं च मोहनम् आरोहणं सारसस्य धग लाभश्च निम्रगाम्॥प्रासादः स्पंदनं पद्मं छवं कन्या द्रुमः फली। नागो दीपो हयः पुष्पं वृषभोश्वश्च पर्वतः।।सुराघटो ग्रहस्तारा नारी स्योदयोप्सराहर्यशैल्टविमाना नामारोहो गगने गमः।मद्यमांसादनं विष्ठालेपो रुधिरसेचनम् / दयोदनादनं राज्याभिषेको गोवृषध्वजाः॥ सिंह सिंहासनं शंखो वादेिवं रोचनादिभिः। चंदन तर्पणं चैषां स्वप्ने वे दर्शन शुभम्।तैलाभ्यतः कृष्णवणों नग्नो नागर्तवायसी। शुष्ककंटकिवृक्षश्च चांडालो दीर्घकन्धरः। प्रासादस्त लहानश्च नैत स्वप्न शुभावहाः॥ इति स्वयं स्वप्नं विचारयेत् / / For Private And Personal Use Only