________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं०म० क्रमेण प्रणीतां 1 प्रोक्षणी 2 आज्यस्थाली 3 व 4 च 5 अन्यदप्युपयोगि यत् तन्निधाय पवित्रे कृत्वा मूल पू० ख० 1 मंत्रण शुद्धांनसा तानि प्रोक्ष्य उत्तानानि विधाय प्रणीतां जलेन पूरयेत् / तत्र " ॐ गंगे च यमुने.” इति मंत्रण कुश सदे०५० मुद्रया तीर्थान्यावाह्य पवित्रे अक्षतांश्च तत्र निःक्षिप्य उत्पवनं चरेत् / तत उदीच्यां प्रणीतां निधाय प्रोक्षण्यां तज्जलं तरं०४ क्षिप्त्वा पवित्राभ्यां जलमानीय हवनीयं द्रव्यजातं प्रोक्षयेत् / ततो मूलमंत्रेण मलगायत्र्या वा दक्षिणे पीठमासाद्य / तत्र ॐ अणिमादिपीठदेवताभ्यो नमः / इति पीठशक्तीः संपूज्य ॐ ब्रह्मणे नमः 3 इति ब्रह्माणं षोडशोपचारैः पूजयेत् / ततो हस्तायां / मुक्नुवौ धृत्वाधोमुखौ वह्नौ त्रिवारं तापयित्वा वामहस्तेन तौ धृत्वा दक्षिणहस्तेन दर्भेर्यथाक्रम तदनमूलमध्यानि शोधयित्वा | प्रोक्षणीजलेन संप्रोक्ष्य पूर्ववत पुनः प्रताप्य दर्भानग्नौ निक्षिप्य शक्तित्रयं न्यसेत् / मले ॐ ह्रां इच्छाशक्त्यै नमः 1 मध्ये ॐ ही ज्ञानशक्त्यै नमः 2 अंते ॐ हूँ क्रियाशक्त्यै नमः 3 ततः ॐ सुवे नमः / शक्त्यै नमः 2 शंभवे नमः 3 इति विन्यस्य तौ सूत्र। त्रयेण संवेष्टय कुंकुमपुष्पादिभिः संपृज्य आत्मदक्षिणभागे कुशोपरि स्थापयेत् / इति कुशकंडिका // अथ घृतसंस्काराः / आज्यस्थाली मानीय ॐ फट् इति वारिणा प्रोक्ष्य तस्यामाज्यं निनिध्य मूलमंत्रेण गोमुद्रयाऽमृतीकृत्य षट्संस्कारांश्चरेत् / तद्यथा / कुंडोद्धृते वायु कोणे स्थितेंगारे ॐ नमः / इति मंत्रणाज्यस्थाली निधाय तापनं कृत्वा दर्भयुगलं संदीप्य ॐ नमः / इत्याज्ये विनिक्षिपेत् / पुनर्दर्भ युग्मं प्रदीप्य ॐ हूँ इति वर्मणा आज्योपरि धामयित्वा दर्भयुग्ममग्नौ विसर्जयेत् / ततः ॐ फडिति मंत्रेण घृते प्रज्वलितं दर्भत्रयं प्रदय ताननी न्यस्य घृतस्थाली गृहीत्वा तदंगारान् वह्नौ संयोज्य जलं संस्पृशेत् / ततः अंगुष्ठानामिकास्यां प्रादेशसंमिती दी गृहीत्वा ॐ ISSILE7 // For Private And Personal Use Only