________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyanmandir वामपादमूले 32 ॐ थं नमः बामजानुनि 33 ॐ दं नमः वामगुल्फे 34 ॐ धं नमः वामपादांगुलिमले ३५ॐ नं नमः वामपादांगुल्यये 36 * ॐ नमः दक्षिणपार्थे 37 ॐ फनमः वामपा 38 ॐ नमः पृष्ठे 39 ॐ भंनमः नाभी 40 ॐ मं नमः उदरे 41 ॐ यं त्वगा K, त्मने नमः हृदि 42 ॐ रं असृगात्मने नमः दक्षांसे 43 ॐ लं मांसात्मने नमः कुकुदि 44 ॐ व मेदआत्मने नमः वामांसे ४५ॐ श अस्थ्यात्मने नमः हृदयादिदक्षहस्तांतम् 46 ॐ पं मज्जात्मने नमः हृदयादवामहस्तांतम 47 ॐ में शुक्रात्मने नमः हृदयादिदक्षपादन चितम् १८ॐ हं आत्मने नमः हृदयादिवामपादांतम् 49 ॐ लं परमात्मने नमः जठेरे 50 ॐ शं प्राणात्मने नमः मुखे 51 इति विन्य स्य ध्यायेत् / पंचाशल्लिपिभिर्विभक्तमुखदोपत्संधिवक्षस्थलां भास्वन्मोलिनिबद्धचन्द्रशकलामापीनतुंगम्तनीम् // : मुद्रामक्षगुणं सुदाढी / कलशं विद्या च हस्तांबविचाणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये // 1 // इति बहिर्मातृकान्यामप्रयोगः // अथ सृष्टिक्रमः // तत्र तु विसग्गान्धितः प्रणवष्टितो वा मायालक्ष्मीबीजपूर्वो वा बाग्भवाद्यो वा न्यस्तव्यः / तत्र वाग्भवायो यथा ऐं अं नमः जिह्याय एं अः नमः कंठे 22 कं नमः दक्षिणबाहुमुले 3 ऐं खं नमः दक्षिणकपरे 4 गं नमः दक्षिणमणि ५ऐंघं नमः दक्षिणहस्तांगलि मूले 6 ऐं ङ नमः दक्षिणहस्तांगुल्यो 7 ऐं चं नमः वामबाहृमूले 8 में छं नमः वामकूपरे 98 जं नमः वाममणिबंधे 10 ऐ झं नमः / वामहस्तांगलिमले 11 नमः वामहस्तांगुल्यो 12 ऍटं नमः दक्षिणपादमूले 13 ऐंठं नमः दक्षिणजानुनि 14 ऐंडं नमः दक्षि णगुल्फे १५ऐं हुं नमः दक्षिणपादांगुलिमले 16 ऐं णं नमः दक्षिणपादांगुल्यये 17 ऐं तं नमः वामपादमूले 18 ऐं थं नमः वामजा १-मतांतरे-हृदयान्मस्तकांतम् // Sese For Private And Personal Use Only