________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.
(६) काव्यमनोहरम्. बाला क्षौमनिवासिनी सुवदना भृङ्गालिका रोहिणी
कण्ठालम्बिततारहारवदना त्रस्यत्कुरङ्गीक्षणा । स्फूर्जदाहुसुकणा रणझणन्मञ्जीरपादा लसद्
भालपान्तसुपत्रिका प्रविलसनासाचलन्मौक्तिका ॥४९॥ हेमाम्भोरुहचारुगात्रलतिका लज्जाभरैः संनता
सिन्दूरारुणसत्सवालनिकरोद्यताधरोष्ठी शुभा । पुष्पाकीर्णशिरोरुहाऽलसगतिः पञ्चास्यमध्यातुला श्रीसद्धनाधिपमण्डनेन रमणी तत्कालमालोकिता ॥५०॥
॥युम्मम् ॥ तौ दम्पती भूषणभूषिताङ्गो संलज्जमानौ नितरां चकास्तः । अन्योऽन्यलावण्यभरेण हृष्टावनेकतोषान्वितचित्तवृत्ती.॥५१॥ अर्थिवजाः कार्यमिदं गरिष्ठं जातं समाकर्ण्य तु याचितुं ते । श्रीमण्डनं दानगुणाद्वितीयं समागता मण्डपवेदिकायाम् ॥५२॥ विराजते सा चतुरङ्गपूर्णा सभा सभाग्येन तु मण्डनेन । कलावतेवातितरां त्रियामाऽऽकारपसनाम्बरकारिणैव ॥५३॥ मध्येसभं संततसंस्थितोऽयं शृणोति सर्वास्तु कलाविशेषान् । स्तुतः प्रबन्धैः कविभिः सुकाव्यैर्गाथादिभिःमाकृतकैरुदारः ॥५४॥ बुधैस्तु नैयायिकमुख्यकों वैशेषिक दृविशेषविज्ञैः । वेदान्तविद्भिः स्तुत एष सांख्यैः प्राभाकरैः संततमेव बौद्धैः ॥५५॥ स्तुतस्तथाऽयं गणितज्ञकैस्तु भूगोलविद्भिः शकुनाभिरामैः। प्रश्नप्रभेदैः सुमुहूर्तविज्ञैः पाटीबृहज्जातककोविदैश्च ॥ ५६ ॥ देशर्तुकालप्रकृतिप्ररोगवयश्चिकित्साखिललक्षणः । असाध्यसाध्यादिरसक्रिया द्यः सभायां खलु सेव्यतेऽसौ॥५७॥ साहित्यविद्भिः पतिनायिकादिप्रदेशसल्लक्षणकोविदेश्व । मुभावयोषित्रियकेलिरज्यद्विलासवद्भिःस्तुतिभिः स्तुतःसः॥५८। विषादमुख्यस्वरगायनैश्च लघुगुतातिप्लुततालभेदैः ।
For Private and Personal Use Only