________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( 8 )
काव्यमनोहरम्.
संघट्टनाग्रस्य भवत्यनेकमयः सुवर्ण न तु दूरसंस्थम् । स्पर्शादयं भाति जनं सुरायं दृष्ट्यैव दृष्टं किल यः करोति || २४|| सुझः करोत्येव परां सुभक्ति जिनेश्वरस्यामिततेजसश्च । यस्य प्रसादाद्विपुलां सुभूति यः प्राप्तवान्पुण्यसमुहजन्मा ||२५|| सुवर्णदानैर्विनयैर्विवेकैः सत्यप्रतिज्ञा विमलैर्वचोभिः | युक्तोऽपि चैषश्चतुराननेन कर्णाधिको निर्मित एव भूमौ ॥ २६ ॥ दैतेयसंतानभवो ह्यधर्मी बलिः सुरोपद्रवकारकश्च । विराजतेऽसौ न तथा सुधर्मा सुवंशजातेाऽमरपूजकस्तु ॥ २७ ॥ स्वविक्रमैर्बन्धुजनाभिहन्ता पार्थः पुरा पाण्डुसुतः पृथिव्याम् । जातस्तथाऽयं न तु बन्धुमोदी पराक्रमैर्निज्जितवैरिवर्गः ||२८|| एवंविधैः पूर्णगुणैः प्रशस्तो विराजते मण्डननामधेयः । मनोभिरामं कलयौवनं वै कामालयं यात उदारकेलि ||२९|| प्रगल्भतं तस्य विवाहयोग्यं वयः समालोक्य मनोहरं सत् । तज्ज्ञातिवर्णः कुलशीलपूर्णा वाञ्छन्ति संबन्धमनेन सार्द्धम् ||३०|| ये प्रेषितास्तैर्गुरुविप्रवर्याः संबन्धमेनं बहुधा विचिन्त्य । ते आगतास्तद्गुरुसन्निधानं सम्बन्धमार्य बहु वक्ष्यमाणाः || ३१॥ इत्थं समाकर्ण्य वचस्त्वमीषामाज्ञां ददात्येष विवाहकार्ये । वैवाहिकी चार समृद्धिरिष्टा कार्येति युष्माभिरसंशयं तु ||३२|| किं वर्ण्यते तस्य वरं विभुत्वं पद्मालया यस्य गृहे वसन्ती । विवाहसामग्र्यविधेः तदानीं व्ययाय नित्योत्सवमानसस्य ||३३|| अन्तःपुरं चित्रविचित्रितं तत्समृद्धितं यस्य विभूतिभिः सत् । सत्तोरणं पल्लवतोयपूर्णसुवर्णकुम्भविलसत्यताकम् ॥ ३४ ॥ सत्काचबद्धाऽऽङ्गणभूमिभागं रत्नप्रदीपावलिभिः प्रशस्तम् । वादित्र घोषैर्घनगज्जिताभैः सुशोभितं कोविदमन्त्रपूतम् ||३५|| सीमन्तिनी गायनपूर्यमाणं सन्मागधोदीरितमङ्गलाढयम् । कर्पूरकृष्णागुरुचन्दनाद्यैः सुधूपितं धूपवरैस्तथान्यैः || ३६ |
For Private and Personal Use Only