________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagersun Gyanmandir के.सि.अयस्तग्यपूर्वकंग्रंथनामोपजातिछंदसाप्रतिजाननिस्पष्टोर्थःअथकंडमंडपादिविवक्षरतावहरतादिपरिभाषाविपरीता ख्यानिकानुष्टक्यामाहपलना चाइयेनतथासमभुक्सिमपादतयास्थितस्यवाप्रपर्दपादाग्रतेनभुवमालेव्योच्छ्रित स्पकतर्यजमानस्ययःपंचमांश:सहल तस्ययोजिनाशकाचतुर्विशानदंगुलतत्तदिभाशकाः तस्यतस्पागलादेयेड भीशकः३अष्टमांशाम्तेयवःयकालीक्षावालाग्रंश्वमादयोरथरेणुप्रभृतयोभवंति स्तदुक्तंभवनि अंगुलस्याष्टमोशण कृप्लानिगोत्रेनितरांपवित्रेपवित्रकर्मा जनिवूवशर्मा तत्सनुनाविठ्ठलदीक्षितेनविरच्यतेमंडप, कुंडसिद्धिः कनोईवाहोःसमभूगतस्यकर्तःशरोशःप्रपोछितस्य योवासहस्तोऽस्यजिनाशकोपि। स्यादंगुलतत्तदिमाशेकाय ३यवायूकाचलिक्षाचवालाग्रंचैवमादयः॥ *"*"*" यवस्तस्याष्टमांशोयूकातस्याअष्टमांशोलीक्षातस्याअष्टमांशोवालायं तदृष्टांशोरथरेणुःतदष्टांशःसरेणुःतदष्टांशःपरमाणु मिनिकतमुष्टियजमानहतारविःसएकविंशत्यूगुलामकासरनिःअकनिष्टिक मुक्तकनिष्शेअरनिःससाईद्वाविंशल्पगुला गमः त्मकाहस्तविअरनिहलयोःप्रायोभेदस्वेनिव्याख्यायकात्यायनःयजमानेनोवैवाहनाप्रयदोच्छृितिनसमस्थितेनवेतिर For Private and Personal Use Only