________________
Shri Mahavir Jain Aradhana Kendra
*%%%%%* * * * * এ ং
www.kobatirth.org.
सौवर्णयष्टि-ध्वज - शङ्खनादैः, सुश्राविकामण्डल - हारिगीतैः ॥ १६ ॥ श्राद्धैरसंख्यैर्गुरुराजमेनं, स्वानीय मुम्बापुरि लालबागम् । सुसजितं तोरणबन्धनाद्यैः, प्रावीविशंश्चारुमहामहेन || १७|| प्रमध्यमानाऽर्णव- निस्वनाऽनु-कार्या गिरा प्रावृषि मेघवत्सः। सद्देशना-सौध-रस-प्रधारां, प्रवृष्य पिप्राय च सर्वसङ्घम् ॥ १८ ॥ सहेतुकं तत्र गुण-द्वि-सप्त- नवेन्दुवर्षे जनताऽऽग्रहात्सः । वर्षर्तुकालं गमयाञ्चकार, साधव्य-निश्शेप-गुण- प्रशोभः ॥ १९ ॥ ( वैतालीयम् ) - - भगवती मशिश्रवगुरुः, सह वृया जनताऽऽग्रहादयम् । वारिवाहगर्जितोपमै निस्वनैः सुमधुरैः स्फुटार्थकैः ।। २० ।। ( मालती ) - अभयकुमारचरित्रमुत्तमं विविधकथारससुन्दरं वरम्। अचकथदेव सुपावनो गुरु-मधुमधुराऽक्षरया गिरा मुदा ॥ २१॥ (उपजातिः ) -- मनोरमाssesभिरामं पुण्यप्रदं पाण्डवसच्चरित्रम् । स वाचयाचक उदारकीर्ति - रानन्दयन् सर्वजनस्य चित्तम् ॥ २२ ॥
(इन्द्र) - चन्द्राचकोरा इव सद्गुरूणामेषां शरत्पार्वणचन्द्रजेतुः । वक्त्रात्क्षरद्धर्म्यकथामृतानि, सुश्रावकाः स्वैरमलं निपीय || २३ || ते तत्क्षणं प्राच्यगरिष्ठसूरि-मस्मार्षुरानन्द पयोधिमग्नाः । ततस्त्विहत्यः परिमृश्य संघः क्रमाऽऽगताssनायिकशुद्धरीत्या || २४ || विद्यासमुद्राय गुणाऽऽलयाय, तेजोभिरस्मै तपनप्रभाय । दातुं तदाऽऽचार्यपदं चकाङ्क्ष, ततान चैतन्महमुज्वलं सः || २५ || ( त्रिभिर्विशेषकम् ) मासे च पौषे तिथि पूर्णिमायां, नफ्रे शुभानेकखगग्रदृष्टे । सत्पुष्यतारे शुभवासरे हि, जयाबहेऽनेकसुयोगलग्ने || २६ || श्रीमाञ्जिनाऽऽदिः शुभधीर्महीयां चारित्रसूरिः सह संघवर्णैः । गरिष्ठमाचार्यपदं प्रदाय, समासयत्सूरिवरीयपट्टे ।। २७ ।। ( युग्मम् ) अभूत्ततः श्रीजिन कीर्तिसूरिः, कृपादिचन्द्रो जिनपूर्वकश्च । नाम्नोभयेनैष समस्तलोके, गतः प्रसिद्धिं जयिनां वरिष्ठः ।। २८ ।। ( शार्दूलविक्रीडितम् ) - चक्रे पोडशवासरं भगवती सूत्र
"
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir